________________
४०
चतुःशरणे अजरामरपहखुण्णा साहू सरणं सुकयपुण्णा ॥ ३८॥
साधुशरणं कामविडंबणचुक्का कलिमलमुक्का विमुक्कचोरिक्का ।
गा. ३०पावरयसुरयरिका साह गुणरयणचच्चिक्का ॥ ३९॥ साहुत्ति सुद्दिआ जं आयरिआई तओ अ ते साह।
साहुगहणेण गहिआ तम्हा ते साहुणो सरणं ॥४॥ 'सिद्धत्ति, नया-नैगमादयस्तैरुपलक्षितं यद्ब्रह्म-श्रुतज्ञानं द्वादशाङ्गरूपं 'नयभङ्गप्रमाणगमगहन मिति वचनात्तस्य नयब्रह्मणो ये हेतवः-कारणभूताः साधुगुणा-विनयादयो, विनयादिगुणसम्पन्नस्यैव श्रुतावाप्तेः, तेषु नयब्रह्महेतुषु साधुगुणेषु जनितः-उत्पादितोऽनुरागो-बहुमानो यस्य स नयब्रह्महेतुसाधुगुणजनितानुरागः शरणप्रतिपत्ता साध्वादिः केनास्यानुरागः कृत इत्याह-सिद्धशरणेन-पूर्वोक्तेन, पुनः कथंभूतः सः?-मेदिन्याः-पृथ्व्या मिलत्-लुठत् सुप्रशस्तं भक्तिभरनम्र|त्वान्मस्तकं-उत्तमाङ्गं यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः, एवंविधः स साधुगुणरागी भूतलन्यस्तमौलिः सन् तत्रेतिशरणप्रस्तावे इदं-वक्ष्यमाणं भणति-वक्ति ॥ ३०॥ यदयं भणति तन्नवभिर्गाथाभिराह-'जिअलोत्ति , जीवलोकस्य-प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन रक्षाकारित्वात् बन्धव इव बन्धवः, कुत्सिता गतिः कुगतिः,
नरकतिर्यगादिरूपा सैव सिन्धुः-महानदी समुद्रो वा तस्यास्तस्य वा पारं-तीरं गच्छन्तीति पारगाः-तीरवर्तिनः सुगतिगा-18|॥६६॥ दामित्वादेव साधूनां, तथा महान् भागः-अतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषां, तथा ज्ञानादिकैः-ज्ञानदर्श
Jain Education immilanal
For Private Personal use only
www.jainelibrary.org