________________
Jain Education
अच्च अगुणवंते निअजसससहरपसाहियदिअंते । नियमणामणन्ते पडिवन्नो सरणमरिहंते ॥ २१ ॥ उज्झअजरमरणाणं समत्तदुक्खत्तसत्तसरणाणं । तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं ॥ २२ ॥
'रागद्दोसा ०' इति, रागस्त्रिधा दृष्टिरागकामरागस्नेह रागभेदात्, द्वेषः - परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रं रागः अप्रीतिमात्रं द्वेषः, एतयोरुपलक्षणत्वात् मदमत्सरा हंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषां हंतारो रागद्वेषा|रिहंतारः, तथा कर्मणां - ज्ञानावरणादीनां अष्टकं कर्माष्टकं तदादौ येषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, पष्ठीलोपोऽत्र द्रष्टव्यः, तथा विषयाः - शब्दरूपगन्धरसस्पर्शाः कषायाः - क्रोधमानमायालोभाः अनन्तानुबन्ध्यादिभेदास्त एव जीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ता इति पदमत्रापि सम्बध्यते, अथवा विषयकपायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकपायारयः, णमिति वाक्यालङ्कारे, एवंविधा अर्हन्तो - जिना मे मम शरणं- परित्राणं भवन्त्वित्यर्थः ॥ १३ ॥ 'रायसिरि० 'त्ति, राज्यश्रियं - राज्यलक्ष्मीं अपकृष्य-अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणं- आसेवनं कथंभूतं ? - दुश्वरं - सामान्य साधुभिः कर्तुमशक्यं वार्षिकपण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषित| मजलं च तत्तपोऽनुचर्य - आसेव्य ये केवल श्रियं केवलज्ञानविभूतिमर्हन्तः तस्या योग्या भवन्तीत्यर्थः तेऽर्हन्तः - तीर्थकृतो
For Private & Personal Use Only
www.jainelibrary.org