SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ तं. वै. प्र. ॥ १० ॥ कषायाणि - बल्लकादीनि आम्लानि - तक्रारनालादीनि मधुराणि - क्षीरदध्यादीनि ५, 'तओ एगदेसेणं'ति तासां -रसविकृत्यादीनामेकदेशस्तेन सह 'ओयं'ति ओजसं - शुक्रशोणितसमुदायरूपं आहारयति, यद्वा त्वगेकदेशेन मातुराहारमिश्रं ओजः शोणितं आहारयति । कथमित्याह 'तस्स फल' इत्यादि यावत् 'जाउ'ति, तस्य - गर्भजीवस्य 'जणणीए 'त्ति जनन्या - मातुः नाभिरसहरणी - नाभिनालमस्ति, किम्भूता ? - फलवृन्तसदृशी - उत्पलनालोपमा च पुनः किंभूता ? - 'पडिबडा' गाढलग्ना, क ? - नाभौ कथं ? - सदा 'ई' इति वाक्यालङ्कारे 'ती 'ति तया 'नाभीए'ति जननीनाभिप्रतिबद्धया रसहरण्या 'गन्भो ओयंति गर्भः - उदरस्थः जन्तुः ओजः - मातुराहारमिश्रं शुक्रशोणितरूपं 'आइय'त्ति आददाति गृह्णातीति, 'अण्हयंतीए ओपाए तीए'ति तस्यां 'अशश् भोजने' अश्नत्यां यद्वा 'भुज पालनाभ्यवहारयोः ' भुंजानायांभोजनं कुर्वत्यां वा ओजसा - मातुराहारमिश्रेण शुक्रशोणितरूपेण गर्भो विवर्धते - वृद्धिं याति यावज्जात इति । 'भुजो भुंजजिमजेमकम्माण्हं समाणचमढचट्टा' इति ( श्री सिद्ध० अ० ८ पा० ४ सू० ११०) प्राकृतसूत्रेण भुजधातोः अण्ह इत्यादेश इति । पुनर्गौतमो वीरदेवं प्रश्नयति — कइ णं भंते! माउअंगा पण्णत्ता ?, गोयमा ! तओ मा अंगा पण्णत्ता, तंजहा- मंसे १ सोणिए २ मत्थुलुंगे ३, कइ णं भंते ! पिउअंगा पण्णत्ता ?, गोयमा ! तओ पिउअंगा पन्नत्ता, तंजहा - अट्ठि १ अट्टिमिंजा २ केसमंसुरोमनहा ३ ( सूत्रं ६ ) 'कइ णं भंते !' हे भदन्त ! णं इति वाक्यालङ्कारे कति मातुरङ्गानि आर्त्तवबहुलानीत्यर्थः प्रज्ञप्तानि ?, जगदीश्वरो Jain Education International For Private & Personal Use Only गर्भे आ हारपोष - णादि सू. ५ मातापित्रं गानि सू. ६ ॥ १० ॥ www.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy