SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ जगत्राता जगद्भावविज्ञाता वीर आह-हे गणधर ! गौतम ! त्रीणि मातुरङ्गानि प्रज्ञप्तानि मया अन्यैश्च जगदीश्वरैः. तद्यथा-मांसं-पललं १ शोणितं-रुधिरं २ मत्थुलुंगेति-मस्तकभेजकं, अन्ये त्वाहुः-मेदःफिप्फिसादिः मस्तुलुंगमिति ३॥ 'कइ णं भंते !' कति हे भदन्त ! पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः प्रज्ञप्तानि ?, हे गौतम ! त्रीणि पैतृकाङ्गानि प्रज्ञप्तानि, तद्यथा-अस्थि-हडुं १ अस्थिमिञ्जा-अस्थिमध्यावयवः २ केशश्मश्रुरोमनखाः३, तत्र केशाः-शिरोजाः इमश्रूणिकूर्चकेशाः रोमाणि-कक्षादिकेशाः नखाः-करजा इति, केशादिकं बहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानि तु शुक्रशोणितयोः समविकाररूपत्वात् मातापित्रोः साधारणानीति ॥ गर्भस्थोऽपि किं कश्चिद् जीवो नरकं देवलोकं वा गच्छहैतीति गौतमो वीरं प्रश्नयति जीवे णं भंते ! गभगए समाणे नेरइएसु उववजिजा?, गोयमा! अत्थेगइए उववजिज्जा अत्थेगइए णो |उववजिजा, से केणटेणं भंते ! एवं वुच्चइ-जीवे णं गन्भगए समाणे नेरइएसु अत्थेगहए उववजिजा अत्थेगइए नो उववजिजा?, गोयमा! जे णं जीवे गभगए समाणे सन्नी पंचिंदिए सवाहिं पजत्तीहिं पजत्तए वीरियलदीए विभंगनाणलद्धीए विउवियलद्धीए विउवियलद्धीपत्ते पराणीयं आगयं सुच्चा निसम्म पएसे निच्छुहइ |निच्छुहित्ता विउवियसमुग्घाएणं समोहणइ समोहणित्ता चाउरंगि]ि सिन्नं सन्नाहेइ सन्नाहित्ता पराणीएणं सद्धिं संगामं संगामेइ, से णं जीवे अत्थकामए १ रज्जकामए २ भोगकामए ३ कामकामए ४ अत्थकंखिए १ रजकंखिए २ भोगकंखिए ३ कामकंखिए ४ अत्थपिवासिए १ भोग० २ रज्ज. ३ काम० ४, तच्चित्ते १] Jain Education a nal For Private & Personel Use Only R w.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy