________________
तं. वै. प्र.
तम्मणे २ तल्लेसे ३ तदज्झवसिए ४ तत्तिवज्झवसाणे ५ तयट्ठोवउत्ते ६ तदप्पियकरणे ७ तब्भावणाभा
गर्भस्थस्यैविए ८ एयंसिं च णं (चे) अंतरंसि कालं करिजा नेरइएसु उववजिज्जा, से एएणं अटेणं एवं बुच्चइ वनरकगजीवे णं गभगए समाणे नेरइएसु अत्थेगइए उववजेजा अत्थेगइए नो उववजेजा गोयमा! (सूत्रं ७)
तिः सू.७ | 'जीवे णं गभग' हे भदन्त ! जीवो गर्भगतः सन् मृत्वेति शेषः नरकेषु उत्पद्यते?, हे गौतम ! अस्ति-विद्यते 'एगइए'त्ति एककः कश्चित् सगर्वराजादिगर्भरूपः उत्पद्यते अस्त्ययं पक्षः यदुत एककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषु अस्त्येककः उत्पद्यते अस्त्येकको नोत्पद्यते ?, हे गौतम ! 'जे णं'ति यो जीवः 'णं' इति वाक्यालङ्कारे गर्भगतः सन् आहारादिका संज्ञा विद्यते यस्य स संज्ञी पञ्च इन्द्रियाणि-श्रवण १ घाण२ रसन ३ चक्षुः ४ स्पर्शन ५ लक्षणानि विद्यन्ते यस्य स पञ्चेन्द्रियः सर्वाभिराहारशरीरेन्द्रियोच्छासभाषामनोलक्षणाभिः षड्रभिः पर्याप्तिभिः पर्याप्तः,मासद्वयोपरिवतीत्यनुक्तमपि ज्ञेयं, यतो मासद्वयमध्यवर्ती मनुष्यो गर्भस्थो नरके देवलोकेऽपि न यातीत्युक्तं भगवत्यामिति, पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभंगज्ञानलब्ध्या विभंगनाणलद्धीएत्ति पदं भगवत्यां नास्ति, पूर्वभविकवैक्रियलब्ध्या वैक्रियलब्धि प्राप्तः सन् यद्वा वीर्यलब्धिकः विभङ्गज्ञानलब्धिकः वैक्रियलब्धिकः वैक्रियलब्धि प्राप्तः सन् परानीकं-शत्रुसैन्यं आगतं-प्राप्तं 'सोचेति श्रुत्वा 'निसम्म'त्ति निशम्य-मनसा अवधार्य 'पएसे निच्छुभई'त्ति स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान् गर्भदेशाद् बहिः क्षिपति-निष्काशयति निष्काश्य विष्कम्भ-४॥ ११ ॥ बाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्ख्येययोजनप्रमाणं जीवप्रदेशदण्ड निसृजति; वैक्रियसमुद्घातेन 'समोहणइत्ति
Jain Education
Mal
For Private & Personal Use Only
Jainelibrary.org