________________
तं. वै. प्र.
॥३९॥
तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च-मस्तकस्नेहः शोणितं च-रुधिरं द्वितीयो धातु
शरीरासुन्द रित्यर्थः वालुण्डकश्च-अन्तरशरीरावयवविशेषः चर्मकोशश्च-छविकोपः नासिकासिङ्घानश्च-याणमलविशेषः धिङ्मलं च
रता गा. अन्यदपि शरीरोद्भवं निन्द्यमलं तानि तेषामालयं-गृहमित्यर्थः अमनोज्ञकं-मनोज्ञभाववर्जितं शीर्षघटी-करोटिका है
८३-८४ तया भञ्जितं-आक्रान्तमित्यर्थः, गलनयनं कर्णोष्ठगण्डतालुकं अवालुया इति लोकोत्या अवालुखिल्लश्च खील इति | |जनोक्तिः ताभ्यां चिक्कणं-पिच्छलमित्यर्थः 'चिलिचिलिय'मिति चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं |
तेन 'महल'त्ति मलिनं-मलीमसमित्यर्थः, बीभत्सं-भयङ्करं दर्शन-आकृतिरवलोकनं वा रोगादिना कृशावस्थायां यस्य | | वपुषस्तद् वीभत्सदर्शनं, 'अंसलग'त्ति अंसयोः-स्कन्धयोः 'बाहुलग'त्ति बाह्वोः-भुजयोः अङ्गुलीनां-करशाखानां 'अंगुढग'त्ति अङ्गष्ठयोरङ्गलयोः नखाना-महाराजानां (करजानां) ये सन्धयस्तेषां सङ्घातेन-समूहेन सन्धितमिदं वपुः४ 'बहु' बहुरसिकागारं 'नालखं०' नालेन स्कन्धशिराभिः-अंसधमनीभिः 'अणेगण्हारुत्ति अनेकस्नायुभिः-अस्थिबन्धनशिराभिः बहुधमनिभिः-अनेकशिराभिः सन्धिभिः-अस्थिमेलापकस्थानैश्च 'नई'ति नियन्त्रितं प्रकट-सर्वजनदृश्यमानमुदरकपालं-जठरकडहलकं यत्र तत्प्रकटोदरकपालं, कक्षैव-दोर्मूलमेव निष्कुट-कोटरं जीर्णशुष्कवृक्षवद् यत्र तत्
मा॥३९॥ कक्षनिष्कुट कक्षायां गच्छन्तीति कक्षागाः अधिकारात्तद्गतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिकाः-तद्गतकेशलतास्ताभिः कलितं, 'दुरंतंति दुष्टः अन्तो-विनाशः प्रान्तो वा यस्य तदुरन्तं|दुष्पूरं, अस्थिधमन्योः सन्तानेन-परम्परया 'संतयं ति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं, सर्वतः-सर्वप्रकारैः
गच्छन्तीति कक्षागाः आभकलितं, 'दुरंत ति दुष्टः शन्नमनिसन्तानसन्ततं, सबै
For Private Personal Use Only
D
Jain Education
rainelibrary.org