SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ CCCESSAGAMACAASCALCREAS च्छदरिसणिज्जं अंसलगबाहुलगअंगुलीअंगुढगनहसंधिसंघायसंधियमिणं बहुरसियागारं नालखंधच्छिराअणेगण्हारुबहुधमणिसंधिनद्धं पागडउदरकवालं कक्खनिक्खुडं ककखगकलियं दुरंतं अद्विधमणिसंताणसंतयं सवओ समंता परिसवंतं च रोमकूवेहिं सयं असुइं सभावओ परमदुग्गंधि कालिज्जयअंतपित्तजरहिययफोफसफेफसपिलिहोदरगुज्झकुणिमनवछिडुधिविधिवंतहिययं दुरहिपित्तसिंभमुत्तोसहाययणं सवओ दुरंत गुज्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधि, एवं चिंतिजमाणं बीभच्छदरिसणिज्जं अधुवं अनिययं असासयं सडणपडणविर्द्धसणधम्म पच्छा व पुरा व अवस्स चइयवं निच्छयओ सुह जाण एवं आइनिहणं एरिसं सबमणुयाणं देहं एस परमस्थओ सभावो (सूत्रं १७) 'अभितर०' गाथा, "अभितरंसी'ति शरीरमध्यप्रदेशे 'जोत्ति यत् 'कुणिमं' अपवित्रं मांसं वर्तते तन्मांसं 'परियत्त'त्ति परावर्त्य-परावर्त कृत्वा यदि बहिः-बहिर्भागे कुर्यात् तदा तन्मांसं 'असुई' अशुचि-अपवित्रं दृष्ट्वा स्वका अपि आत्मीया अपि अन्या आस्तां स्वजननी-स्वाम्बा 'दुगुंछिज'त्ति जुगुप्सां कुर्यात्-हा! किं मयाऽपवित्रं दृष्टमिति ॥१॥ 'माणुस्सयं' गाथा, मानुष्य-मनुष्यसम्बन्धि शरीरं-वपुः 'पूइयमति पूतिमत् अपवित्रमित्यर्थः, केन ?-मांसशुक्रहड्डेन, हड्डे देश्यमस्थिवाचीति, 'परिसंठवियं'ति विभूषितं सत् 'सोहइ'त्ति शोभते, केन ?-आच्छादनगन्धमाल्येन, तत्राच्छादनं-वस्त्रादि गन्धः-कर्पूरादिः माल्यं-पुष्पमालादि, 'इमं चेव य'इत्यादि गद्यं, इदमेव च मनुजशरीरं-वपुः शीर्षघटीव मस्तकह९ मेदश्च-अस्थिकृत् चतुर्थों धातुरित्यर्थः मजा च-शुक्रकरः षष्ठो धातुरित्यर्थः मांसं च-पललं कृत् चतुर्थो धापमालादि, सोइ'त्ति शाम अपवित्रमित्ययः Jain Educati o nal For Private Personel Use Only www.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy