SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 1567 तं. वै. प्र. ॥३८॥ शरीरासुन्द रता गा. ८३-८४ सू. १७ प्रस्थः मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कुडवः शुक्रस्यार्धकुडवो भवति, एतच्चाढकप्रस्थादिमानं बाल- कुमारतरुणादीनां 'दो असईओ पसई दो पसईयो य सेइआ होइ चत्तारि सेईया कुलओ चत्तारि कुल ओ पत्थो चत्तारि पत्था आढग'मित्यात्मीयरहस्तेनानेतव्यमिति, 'जं जाहे' यद् रुधिरादिकं यदा दुष्टं भवति तत्तदाऽतिप्रमाणं भवति, अयमाशयः-उक्तमानस्य शुक्रशोणितादेहींनाऽऽधिक्यं स्यात्तत्तत्र वातादिदूषितत्वेनावसेयमिति। 'पंच' पञ्चकोष्ठः पुरुषः, पुरुषस्य पञ्च कोष्ठकाः भवन्ति, षट्कोष्ठा स्त्री, कोष्ठकस्वरूपं सम्प्रदायादवगन्तव्यमिति, नवश्रोत्रः पुरुषः, तत्र कर्णद्वय २ चक्षुर्द्वय २ घ्राणद्वय २ मुख ७ पायू ८ पस्थ ९ लक्षणानि इति, एकादशश्रोत्रास्त्री भवति, पूर्वोक्तानि नव स्तनद्वययुक्तान्ये8 कादश श्रोत्राणि स्त्रीणां भवन्तीत्येतन्मानुषीणामुक्तं, गवादीनां तु चतुःस्तनीनां त्रयोदश १३ शूकर्यादीनामष्टस्तनीनां | सप्तदश १७ निर्व्याघाते एवं, व्याघाते पुनरेकस्तन्या अजाया दश १०, त्रिस्तन्याश्च गोादशेति । 'पंच' पुरुषस्य पञ्च पेसीशतानि भवन्ति ५०० त्रिंशदूनानि स्त्रियाः ४७० विंशत्यूनानि पञ्च पेसीशतानि नपुंसकस्य ४८०॥ उक्तं शरीरस्वरूपं, अथास्यैवासुन्दरत्वं दर्शयन्नाह___ अभितरंसि कुणिमं जो परिअत्तेउ बाहिरं कुज्जा । तं असुई दट्टणं सयावि जणणी दुगुंछिज्जा ॥१॥ (८३) माणुस्सयं सरीरं पूइयमं मंससुक्कटेणं । परिसंठवियं सोहइ अच्छायणगंधमल्लेणं ॥२॥ (८४) इमं चेव य सरीरं सीसघडीमेयमजमंसढियमत्थुलुंगसोणियवालुंडयचम्मकोसनासियसिंघाणयधीमलालयं अमणुनगं सीसघडीभंजियं गलंतनयणं कन्नुढगंडतालुयं अवालुयाखिल्लचिक्कणं चिलिचिलियं दंतमलमइलं बीभ 5944CROSORDEO Jain Education R eal For Private & Personel Use Only DMw.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy