________________
CKS
तं. वै. प्र.४ कपुरुषैर्वा ग्राह्यः-ग्रहीतुं शक्यः यद्वाऽऽर्षत्वात् 'अगिज्झु'त्ति अग्राह्यः सर्वथा ग्रहीतुमशक्यः सद्भावः-आन्तरचित्ताभि- स्त्रीस्वरूपं
प्रायो यासां ताः बहुग्राह्यसद्भावाः बहुअग्राह्यसद्भावा वा २९ 'फुफु'फुफुकः-करीषाग्निः कोउ इतिजनोक्तिस्तद्वत् सू. १९ ॥४७॥
अन्तो दहनशीलाः पुरुषाणामन्तो दुःखाग्निज्वालनात् , उक्तञ्च-"पुत्रश्च मूल् विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् ॥१॥” ३० 'नग्ग' विषमपर्वतमार्गवत् अन-2 वस्थितचित्ताः नैकत्रस्थापितान्तःकरणा इत्यर्थः, अनङ्गसेनसुवर्णकारजीवस्त्रीवत्, यद्वा नग्नकमार्गवत्-जिनकल्पिपन्थवत् नैकत्रचित्ताः यद्वा नग्नकमार्गवत्-भूतावेष्टिताचारवत् नैकत्रचित्ताः ३१ 'अंतोदु०' अन्तर्दुष्टव्रणवत् कुथितहृदयाः, |तिलभटोन्मत्तरामावत् ३२ 'किण्ह०' कृष्णसर्पवत् 'अवि०' विश्वासं कर्तुमयोग्या इत्यर्थः ३३ 'संघा.' संहारवत्बहुजन्तुक्षयवत् 'छन्नमाया' प्रच्छन्नमातृकाः ३४ 'संझा' सन्ध्याभ्ररागवत् मुहूर्तरागाः तथाविधदुष्टवेश्यावत् ३५ 'समुद्द०' समुद्रवीचिवत्-सागरतरङ्गवत् चलस्वभावाः-चञ्चलस्वाभिप्रायाः ३६ 'मच्छो' मत्स्यवत् दुष्परिवर्तनशीलाः महता कष्टेन परिवर्तनं-पश्चाद् वालयितुं शीलं-स्वभावो यासां तास्तथा ३७ 'वान' वानरवत् चलचित्ताः-चञ्चलाभिप्रायाः ३८ 'मच्चुवि०' मृत्युवत्-मरणवत् निर्विशेषाः-विशेषवार्जिताः ३९ 'कालोत्ति दुर्भिक्षकालः एकान्तदुष्षमाकालो वा यद्वा लोकोक्तौ दुष्टसर्पः तद्वन्निरनुकम्पाः-दयांशवर्जिताः, कीर्तिधरराजभार्यासुकोसलजननीवत् ४० ॥४७॥ 'वरु०' वरुणवत् पाशहस्ताः पुरुषाणामालिङ्गनादिभिः कामपाशबन्धनहेतुहस्तत्वात् ४१ 'सलिल' सलिलमिव& जलमिव प्रायो नीचगामिन्यः स्वकान्तनृपनदीप्रक्षेपिकाधमपङ्गुकामुकीराज्ञीवत् ४२ 'किव०' कृपणवत् उत्ता
:३८ 'मञ्चुवि० मृत्युः
३८ मञ्चवित पश्चाद् वालयितुं शीलवा चञ्चलस्वाभिप्रायाः ३६ महत्तरगाः तथाविधदु
तद्वन्निरनुकम्पा कामपाशबन्धन
in Educh an in
For Private & Personal Use Only
jainelibrary.org