SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ गिनीवीरमतीवत् १५ 'माई.' मातृकायाः समूहः कमलश्रेष्ठिसुतापदमिनीवत् १६ 'ख' स्खलना-खण्डना ज्ञानस्यP. श्रुतज्ञानादेः, उपलक्षणाच्चारित्रादेः, रण्डाकुरण्डामुण्डिकादिबहुप्रसङ्गे तदभावत्वादहन्नकक्षुल्लकवत् १७ 'चल' चलनं शीलस्य-ब्रह्मव्रतस्य, ब्रह्मचारिणां तस्याः सङ्गे तन्न तिष्ठतीतिभावः १८ 'विग्यो 'त्ति विघ्नः-अन्तरायः धर्मस्यश्रुतचारित्रादेः १९ 'अरि०' अरिः-निर्दयो रिपुः, केषां -साधूनां-मोक्षपथसाधकानां, चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच्च कूलवालुकस्य मागधिकावेश्यावत् २० 'दूष' दूषणं-कलङ्कः, केषां?-'आया.' ब्रह्मव्रताद्याचारोपपन्नानां २१ आरामः-कृत्रिमवनं, कस्य ?-कर्मरजसः-कर्मपरागस्य, यद्वाकर्म च-निबिडमोहनीयादि|81 रश्च-कामः चश्च-चौरः कर्मरचं तस्यारामो-वाटिका २२ 'फलिहो'त्ति अर्गला यद्वा झंपकः मोक्षमार्गस्य-शिवपथस्य २३ भवनं-गृहं दारिद्यस्य कृतपुण्यकाश्रितवेश्यावत् २४ 'अवि याओ इमाओ'त्ति अपि च इमा-वक्ष्यमाणाः स्त्रियः एवंविधाः | भवन्ति, 'आसीविसो विव कु०' वियशब्दो इवार्थे, आशीविषवत्-दंष्ट्राविषभुजङ्गमवत् कुपिताः-कोपं गताः भवन्ति २५ मत्तगज-उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञावत् २६ वग्धी०' व्याघीवत् दुष्टह दया:-दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् २७ 'तण' तृणछन्नकूप इव-तृणसमूहाच्छादितान्धुवत् अप्रकाशहृदयाः, शतकश्रावकभार्यारेवतीवत् २८ 'माया' मायाकारक इव-परवञ्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्र. योत्रयः, तत्रोपचारशतानि-औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पउत्तीउत्तिकर्व्यः २८ "आयरि०' अत्रापि विवशब्द इवार्थे, आचार्यसविधमिव-अनुयोगकृत्समीपमिव बहुभिः-अनेकप्रकारैरने SAASAASAASAASAASAASAASAASASAK Jain Education International For Private & Personel Use Only mlainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy