SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ तं. वै.प्र. ॥४६॥ सू. १९ तजिनपालितजिनरक्षितोपसर्गकारिणीरत्नदीपदेवीवत् २ 'कइ.' कैतवप्रेमगिरिनद्यः, कुशिष्यफूलवालुकपातिका- स्त्रीस्वरूपं मागधिकागणिकावत् ३ 'अवरा' अपराधसहस्रगृहरूपाः, ब्रह्मदत्तमातृचुलनीवत् ४ 'पभवो' अयं स्त्रीरूपो वस्तुस्वभावः प्रभवः-उत्पत्तिस्थानं, कस्य ?-शोकस्य, सीतागमने रामस्येव ५ 'विणा' विनाशो बलस्य-पुरुषबलस्य, क्षयहेतुत्वाद्, उक्तञ्च-"दर्शने हरते चित्तं, स्पर्शने हरते बलम् । सङ्गमे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥१॥" यद्वाविनाश:-क्षयः, कस्य ?-बलस्य-सैन्यस्य कूणिकस्त्रीपद्मावतीवत् ६ 'सूणा' पुरुषाणां शुना-वधस्थानं सूरीकान्ताराज्ञीवत् ७ नाशो लज्जायाः, लज्जारहितत्वात् , लक्ष्मणप्रार्थनकारिकासूर्पणखावत्, यद्वा लज्जानाशः अस्याः सङ्गे पुरुषस्य लज्जानाशो भवति, गोविन्दद्विजपुत्रवत्, यद्वा नाश:-क्षयः 'लज्जाए'त्ति लज्जायाः-संयमस्याषाढभूतियति-13 चारित्ररत्नलुण्टिकानटपुत्रिकावत् ८'संक०' शंकर:-अवकरः उकरडो इति जनोक्तिः, कस्य ?-अविनयस्य, श्वेताङ्गल्यादिपुरुषाणां भार्यावत् ६ 'निल.' निलयो-गृहं, कासां ?-निकृतीनां-आन्तरदम्भानामित्यर्थः,चण्डप्रद्योतप्रेषिताभयकुमारवञ्चिकावेश्यावत् १० 'खणी'ति खनिः-आकरः, कस्य ?-वैरस्य, जमदग्नितापसस्त्रीरेणुकावत् ११ शरीरं शोकस्य वीरककान्दविकस्त्रीवनमालावत् १२ भेदो-नाशः मर्यादायाः-कुलरूपायाः श्रीपतिश्रेष्टिपुत्रीवत् यद्वा मर्यादायाः संयमलक्षणायाः विनाशः, आर्द्रकुमारसंयमस्य आर्द्रकुमारपूर्वभवस्त्रीवत् १३ 'आसाउ'त्ति आशा-वाञ्छा रागस्य-कामरा ॥४६॥ गस्य तद्धेतुकत्वात् , यद्वा आश्रयः-स्थानं रागस्य, उपलक्षणत्वात् द्वेषस्यापि, आर्षत्वादाकारः, यद्वा आ-ईषदपि अ इति 31 | निस्वादः आ अस्वादः, कस्य ?-रागस्येति-धर्मरागस्य १४ 'निल' निलयो-मेहं, केषां ?-दुश्चरित्राणां भूयङ्गमचौरभ Jain Education H o na For Private & Personal Use Only a w.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy