________________
(७१) चत्तारि य कोडिसया सत्त य कोडिओ हुँति अवराओ । अडयाल सयसहस्सा चत्तालीसं सहस्साई ॥ १७॥ (७२) वाससयाउस्सेए उस्सासा इत्तिया मुणेयवा । पिच्छह आउस्स खयं अहोनिसं झिज्झमा-181 णस्स ॥ १८ ॥ (७३) राइंदिएण तीसं तु मुहुत्ता नव सयाई मासेणं । हायंति पमत्ताणं न य णं अबुहा वियाणंति ॥ १९॥ (७४) तिन्नि सहस्से सगले छच्च सए उडुवरो हरइ आउं । हेमन्ते गिम्हासु य वासासु य होइ नायवं ॥ २०॥ (७५) वाससयं परमाऊ इत्तो पन्नास हरइ निदाए । इत्तो वीसइ हावइ बालत्ते वुडभावे य ॥ २१ ॥ (७६) सीउण्हपंथगमणे खुहापिवासा भयं च सोगे य । नाणाविहा य रोगा हवंति तीसाइ पच्छद्धे ॥ २२॥ (७७) एवं पंचासीई नट्ठा पण्णरसमेव जीवंति । जे हुंति वाससइया न य सुलहा |वाससयजीवा ॥ २३ ॥ (७८) एवं निस्सारे माणुसत्तणे जीविए अहिवडते । न करेह चरणधम्मं पच्छा पच्छाणुताहेहा ॥ २४ ॥ (७९) घुटुंमि सयं मोहे जिणेहिं वरधम्मतित्थमग्गस्स । अत्ताणं च न याणह इह जाया कम्मभूमीए ॥ २५ ॥ (८०) नइवेगसमं चंचलं जीवियं जुवणं च कुसुमसमं । सुक्खं च जमनियत्तं
तिनिवि तुरमाणभुजाई ॥ २६ ॥ (८१) एयं खु जरामरणं परिक्खिवह वग्गुरा व मयजूहं । न य णं पिच्छह | 8 तापत्तं संमूढा मोहजालेणं ॥ २७ ॥ (८२)
'ववहार'गाथा, व्यवहारगणितं एतद् दृष्टं-स्थूलन्यायमङ्गीकृत्य कथितं मुनिभिः सूक्ष्म-सूक्ष्मगणितं निश्चयगतं ज्ञातव्यं, यद्येतन्निश्चयगतं भवति तदैतद् व्यवहारगणितं नास्त्येव, अतो विषमा गणना ज्ञातव्येति ॥१॥ अथ पूर्वोक्तं समयादि-18
MAXISHAXSOSAAMISHARA
KACAX
Jan Education
For Private
Personel Use Only
jainelibrary.org