SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तं. वै. प्र. व. चशब्दादसङ्ग्यसमयात्मिकाSहितस्य निरुवकिट्ठस्से तिलश मनः स्तोकैः स लयः क उच्छासादिगणना गा.८२ ॥३३॥ स्वरूपमाह-'कालो' यः कालः परमनिरुद्धः-अत्यन्तसूक्ष्मः अविभाज्यो-विभागीकर्तुमशक्यस्तमेव कालं-समयं जानीहि त्वं, चशब्दादसङ्ख्यसमयात्मिकाऽऽवलिकाऽपि ज्ञेया, एकस्मिन्निःश्वासोच्छासेऽसङ्ख्येयाः समया भवन्ति ॥ २॥ 'हट्ट' हृष्टस्य-समर्थस्य 'अणवगल्लस्से'ति रोगरहितस्य 'निरुवकिट्ठस्से ति क्लेशरहितस्य जन्तोः-जीवस्यैको निःश्वासोच्छासः एषः प्राण इत्युच्यते इति ॥ ३ ॥ 'सत्त०' सप्तभिः प्राणैः स स्तोकः कथ्यते, सप्तभिः स्तोकैः स लवः कथ्यते, लवानां सप्तसप्तत्या एष मुहूर्तों व्याख्यातः॥४॥ 'एगमे०' एकैकस्य हे भदन्त ! मुहूर्तस्य कियन्त उच्छासा व्याख्याताः?, हे गौतम! |'तिन्निगाहा. त्रिभिः सहस्रः सप्तभिः शतैः त्रिसप्तत्योच्छासैः ३७७३ एष मुहर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥५॥ 'दो नालि.' द्वाभ्यां नालिकाभ्यां-घटिकाभ्यां मुहूर्तः स्यात्, षष्ट्या नालिकाभिरहोरात्रः, पञ्चदशभिरहोरात्रैः पक्षः, द्वाभ्यां पक्षाभ्यां मास इति भावार्थः ॥६॥ अथ उक्तनालिकायाः-स्वरूपमाह-दाडिमेति दाडिमपुष्पाकारा लोहमयी। नालिका-घटिका कर्त्तव्या भवति, तस्या नालि कायातले-अधोभागे छिद्र-रन्धं कृतं भवति, छिद्रप्रमाणं पुनः वक्ष्ये शिष्यज्ञानायेति ॥७॥'छन्न'त्ति षण्णवतिपुच्छ वाला-लामुलकेशाः, कस्याः-गोतिहाणीए'त्ति गोवच्छिकायाः, किंभू-I तायाः ?-'तिवासजायाए'त्ति त्रिवर्षजातायाः, जन्मतो वर्षत्रयाणि जातानीत्यर्थः, किंभूताः केशाः?-असंवलिताः न * खितानखिटिकाकारा जाताः, अत एव ऋजुकाः-सरलाः एषां वालानां घनमेकीभूतानां यादृशं प्रमाणं भवति तादृशं नालिकाच्छिद्रं ज्ञातव्यमिति ॥ ८ ॥'अहवा' अथवा पुच्छवालौ द्वौ, कस्याः ?-'गयकरेणूए'त्ति गजकलभिकायाः, किंभूताया?-द्विवर्षजातायाः, किंभूतौ वालौ ?-अभग्नौ, अनेन वालद्वयमानेन नालिकाच्छिद्रं ज्ञातव्यमिति ॥९॥'अह या छिद्रं-रन्धं कृतं पाए ति गोवच्छिकावालता न तो वर्षत्रयाणि जातानात्यगोतिहाणीए'त्ति गोवाण पुनः वक्ष्ये । ॥ २३ ॥ ॥ ३३ ॥ Jain Education Monal For Private & Personel Use Only Mw.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy