________________
तं. वै.प्र.
जह इच्छामो णं
माणीओ अणुता चेव जाव
SCIRCLEARCOACARAKASAR
देवा तेसिं इच्छामणे समुप्पज्जइ इच्छामो णं अच्छराहिं सद्धिं मणपरियारणं करेत्तए, तओ णं तेहिं देवेहिं मणसीकए समाणे गर्भपत्राखिप्पामेव ताओ अच्छराओ तत्थगयाओ चेव समाणीओ अणुत्तराई उच्चावयाई मणाई पहारेमाणीओरचिटुंति,तओ णं दिस्थानं ते देवा ताहिं अच्छराहिं सद्धिं मणपरियारणं करेंति सेसं निरवसेसं तं चेव जाव भुजो २ परिणमंति'त्ति ॥ अथ कियन्तं कालं भवस्थित्या जीवो गर्भे वसतीत्याह-"बारस." गर्भस्य स्थितिः द्वादशवर्षप्रमाणा भवति, एतदुक्तं भवति-कोऽपि पापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश संवत्सराणि निरंतरं तिष्ठति उत्कृष्टतः, जघन्यतस्त्वन्तर्मुहू-16 तमेव तिष्ठति, भवस्थित्या गर्भाऽधिकारात् 'उदगगन्भेणं भंते! कालओ केवचिरं होइ ?, गो०! जहण्णेणं एक समयं
उक्कोसेणं छ मासा" उदकगर्भ:-कालान्तरे वृष्टिहेतुपुद्गलपरिणामः तस्य समयानन्तरं षण्मासानन्तरं च वर्षणात्, अयं च ||मार्गशीर्षादिषु वैशाखान्तेषु सन्ध्यारागादिलिङ्गो भवतीति, तुशब्दात् मनुष्यतिरश्चां कायस्थितिः चतुर्विंशतिवर्षप्रमाणात
अवगन्तव्या, यथा कोऽपि स्वीकार्य द्वादश वर्षाणि जीवित्त्वा तदन्ते च मृत्वा तथाविधकर्मवशात् तत्रैव गर्भस्थिते कलेहावरे समुत्पद्य पुनः द्वादश वर्षाणि जीवतीत्येवं चतुर्विशतिवर्षाण्युत्कर्षतो गर्ने जन्तुरवतिष्ठते, केचिदाहुः-द्वादश वर्षाणि स्थित्वा पुनः तत्रैवान्यजीवस्तच्छरीरे उत्पद्यते तावस्थितिरिति ॥१५॥ अथ कुक्षौ पुरुषादयः कुत्र परिवसन्तीत्याह
दाहिणकुच्छी पुरिसस्स होइ वामा उ इत्थीयाए य । उभयंतरं नपुंसे तिरिए अट्टेव वरिसाई ॥१६॥ __ 'दाहिणे'ति पुरुषस्य दक्षिणकुक्षिः स्यात् , दक्षिणकुक्षौ वसन् जीवः पुरुषः स्यादिति भावः १, स्त्रिया वामकुक्षिः स्यात्,131 | वामकुक्षौ वसन् जीवः स्त्री भवतीति भावः २, नपुंसकः उभयान्तरं स्यात्, कुक्षिमध्यभागे वसन् जीवो नपुंसको जायते
॥
६
॥
Jain EducatHISK
For Private Personel Use Only
Flaw.jainelibrary.org