________________
तं. वै. प्र.
॥१२॥
असकृदनादौ संसारे तद्भावनया-अर्थादिसंस्कारेण भावितो यः स तद्भावनाभावितः८, 'एयंसित्ति एतस्मिन् 'ण' इति गर्भस्थस्यैवाक्यालङ्कारे चेत् यदि 'अन्तरंसित्ति सङ्ग्रामकरणावसरे कालं-मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, व देवेषूनरभवं त्यक्त्वा महारम्भी मिथ्यादृष्टिः नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते-हे गौतम ! जीवो गर्भगतः सन् त्पादः नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिन्नोत्पद्यते ॥ पुनर्गौतमो वीर प्रश्नयतीत्याह| जीवेणं भंते! गभगए समाणे देवलोगेसु उववजिज्जा?, गो अत्थेगइए उव० अत्थेगनो उव०, सेकेणटेणं भंते! एवं वुच्चइ-अत्थेगइए उ०अत्थेगइए नोउ०?,गोयमा! जेणंजीवे गभगए समाणे सन्नी पंचिंदिए सबाहिं पज्जत्तीहिं पजत्तए वेउवियलद्धीए ओहिनाणलद्धीए तहारुवस्स समणस्स वा माहणस्स वा अंतिए एगमविला | आयरियं धम्मियं सुधयणं सुच्चा निसम्म तओ से भवइ तिवसंवेगसंजायसद्धे तिवधम्माणुरायरत्ते,से णं जीवे
धम्मकामए १ पुषणकामए २ सग्गकामए ३ मुक्खकामए ४ धम्मकंखिए १ पुण्णकंखिए २ सग्गकंखिए |३ मुक्खकंखिए ४ धम्मपिवासिए १ पुण्णपिवासिए २ सग्गपिवासिए ३ मुक्खपिवासिए ४ तच्चित्ते १ तम्मणे ६२ तल्लेसे ३ तदज्झवसिए ४ तत्तिवज्झवसाणे ५ तदप्पियकरणे ६ तयट्ठोवउत्ते ७ तम्भावणाभाविए ८ एयंसि |
णं (चे) अंतरंसिकालं करिजा देवलोएसु उधवजिजा, से एएणं अटेणं गोयमा! एवं चुच्चइ अत्थेगइए उवव| जिजा अत्थेगइए नो उववजिज्जा (सूत्रं ८)
॥१२॥ 'जीवे णं भंते !गभगए देवः'जीवो हे भदन्त ! गर्भगतः सन् मृत्वेति शेषः देवलोकेषु उत्पद्यते ?, हे गौतम ! अस्ति
-CONCACACANCCCCCCLEASCAM
Jain Education
Di
For Private Personel Use Only
HDainelibrary.org