________________
SARGARH
पिढओ मउडठ्ठाणमि तेयमंडलं अभिसंजायति, अंधकारेविय णं दस दिआसो पभासेइ, ईषद्-अल्पं 'पिट्टओ' त्ति पृष्ठतः|
पश्चाद्भागे 'मउडठाणमित्ति मस्तकप्रदेशे १२ बहुसमरमणिजे भूमिभागे १३ अहोसिरा कंटगा भवन्ति १४ उऊ विवरीया Piसुहफासा भवन्ति १५ सीयलेणं सुहफासेणं सुरभिणामारुएणं जोयणपरिमंडलं सबओ समंता संपमजिजइ १६ जुत्तफुसि
एण य मेहेण निहयरयरेणुयं कजइ-'जुत्तफुसिएणं ति उचितबिन्दुपातेन 'निहयरयरेणुय'ति वातोद्ध्मातमाकाशवर्ति रजः भूवर्ती तु रेणुरिति गंधोदकवर्षाभिधानः १७ जलथलयभासुरप्पभूएणं बिंटट्ठाइणा दसद्धवन्नेणं कुसुमेणं जाणुस्सेहपमाणमित्ते पुष्फोवयारे कज्जई', एतेनं सूत्रेण यत् केचिदाहुः-वैक्रियाण्येवैतान्यतोऽचित्तानीति तदयुक्तं, अन्ये त्वाहुः-यत्र व्रतिनस्तिष्ठन्ति न तत्र देवाः पुष्पवृष्टिं कुर्वन्ति१,अन्ये प्राहुः-देवादिसंमर्दादचित्तता तेषां२,अपरे वाहुः-भगवदतिशयाद्यत्यादिसंचरणेऽपि न पुष्पजीववधः किन्तु पुष्टिरेवेति ३, प्रवचनसारोद्धारटीकायां तु सर्वगीतार्थसम्मतं तृतीयमतमङ्गीकृतम|स्तीति १८, अमणुण्णाणं सदफरिसरसरूवगंधाणं अवकरिसो भवति अपकर्षः-अभावः १९, मणुण्णाणं सदफरिसरसरूवगंधाणं पाउन्भावो भवति प्रादुर्भावः२० पच्चाहरओऽवियणं हिययगमणीओ जोयणणीहारी सरो प्रत्याहरतो-व्याकुर्वतो भगवत इति २१ भगवं च णं अद्धमागधाए भासाए धम्ममाइक्खइ २२ साविय णं अद्धमागधभासा भासिजमाणी तेसिं सबसि आयरियमणारियाणं दुपयचउप्पयपसुपक्खीसरीसिवाणं अप्पप्पणो हियसिवसुहदाइ भासत्ताए परिणमति२३ पुषबद्ध
१ अस्य वृत्तिः-जलस्थलजं भास्वरं प्रभूतं च कुसुमं तेन वृन्तस्थायिना-ऊर्ध्वमुखेन दशार्धवर्णेन जानुना उस्सेधस्य-उच्चयस्य यत् प्रमाणं तदेव प्रमाण यस्य स जानूत्सेधप्रमाणमात्रः पुष्पोपचारः-पुष्पप्रकर इत्यष्टादशः. अत्र केचिदाहुः-यत्र वतिन० इत्यपि
SALAAMASALAAMANA
Jain Educa
t
ional
For Private & Personel Use Only
Diwww.jainelibrary.org