SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ तं. वै. प्र. प्राकाराम्बुरुहाद्यतिशया वेरावियणं देवासुरणागसुवन्नजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधवमहोरगा अरहओ पायमूले पसंतचित्तमाणसा धम्मं निसा-5 ३४ अतिहै मति २४ अण्णउत्थियपावयणीविय णं आगया वंदंति २५ आगया समाणा अरहओ पायमूले निप्पडिवयणा भवंति २६ जओ 2 शया जओविय णं अरहंता भगवंतो विहरंति तओ तओविय णं जोयणपणवीसाएणं ईतीण भवति २७ मारी न भवति २८ सचक्कं न भवति २९ परचक्कं न भवति ३० अइवुट्ठी न भवति ३१ अणावुट्ठी न भवति ३२ दुभिक्खं न भवति ३३ पुबुप्पण्णावियणं उप्पातिया वाही खिप्पामेव उवसमंति ३४ । अत्र च 'पञ्चाहरउ' इत आरभ्य १४येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृता अतिशेषाः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । ननु प्राकाराम्बुरुहाद्यतिशया देवकृता अपि चतुस्त्रिंशद्बहिः कथम्?, उच्यते, चतुस्त्रिंशत् किल नियता अन्ये त्वनियता इति, इदं च किल न स्वबुद्ध्या प्रोच्यते, यदुक्तं श्रीजिनभद्रक्षमाश्रमणैः विशेषणवत्यां-"होऊण व देवकया चउतीसाइसयबाहिरा कीस । पागारंबुरुहाई अणण्णसरिसावि लोगम्मि॥१॥ चोत्तीसं किर णियया ते गहिया सेसया अणिययत्ति। सुत्तमि ण संगहिया जह लद्धीओ विसेसाओ॥२॥” इति, तथा 3 ननु यत्र तीर्थकरा विहरन्ति तत्र देशे पञ्चविंशतियोजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादहै योऽनों भवन्तीत्यत्रोक्तं तत्कथं श्रीमन्महावीरे भगवति पुरिमताले नगरे व्यवस्थित एवाभग्नसेनस्य विपाकश्रु ताङ्गवर्णितो व्यतिकरः सम्पन्न इति?, अत्रोच्यते, सर्वमिदमर्थानर्थजातं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते,31 कर्म तु द्वेधा-सोपक्रम निरुपक्रमं च, तत्र यानि वैरादीनि सोपक्रमकर्मसम्पाद्यानि तान्येव तीर्थकरातिशयादुपशाम्यन्ति, सदोषधात् साध्यव्याधिवत् , यानि तु निरुपक्रमकर्मसम्पाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकरणविषयानि, क्षमाश्रमणैः सित किल नियता अन्ये त्वनि JainEducations For Private Personel Use Only Tww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy