SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ 45 मङ्गलादि गा.१ - प्रथमानुयोगतो वेदितव्यानि २, चतुर्दशप्रकीर्णकसहस्राणि आसीरन् वर्द्धमानस्वामिनः ३ इति, तेषां मध्ये श्रीवर्द्धमानखामिस्वहस्तदीक्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकं प्रकीर्णकं, तस्य व्याख्या क्रियत इति निजरियजरामरणं वंदित्ता जिणवरं महावीरं । वुच्छं पयण्णयमिणं तंदुलवेयालियं नाम ॥१॥ __ 'निजरिय' निर्जरितं-सर्वथा क्षयं नीतं जरा च-वृद्धत्वं मरणं च-पञ्चत्वं जरामरणं यद्वा जरया-वृद्धभावेन जरायां-वृद्धभावे वा मरणं जरामरणं येन स निर्जरितजरामरणस्तं, वन्दित्वा-कायवाडमनोभिः नत्वा जिना:-रागद्वेषादिजयनशीला: सामान्यकेवलिनस्तेषु तेभ्यो वा वरः-प्रधानोऽतिशयापेक्षया श्रेष्ठो जिनवरस्तं जिनवरं, अतिशयस्वरूपं समचायाङ्गोक्तं यथा-'चोत्तीस बुद्धातिसेसा पं० तं०-अवठिए केसमंसुरोमणहे १ निरामया णिरुवलेवागायलट्ठी, अयं जन्मप्रत्ययः २ गोखीरपंडुरे मंससोणिए, जन्मप्रत्ययः ३ पउमुप्पलगंधिए उस्सासनिस्सासे,जन्मप्रत्ययः४ पच्छपणे आहारणीहारे अदिस्से मंसचखुणा, जन्मप्रत्ययः ५ आगासगयं चकं ६ आगासगयं छत्तं ७ आगासियाओ सेयवरचामराओ ८ आगा सफालियमयं सपायपीढं सीहासणं-आकाशमिव-यदत्यन्तमच्छं स्फटिकं तन्मयं ९ आगासगओ कुडभीसहस्सपरिमंडियाभिसारामो इंदज्झओ पुरओ गच्छति १० जत्थ जत्थविय णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थ तत्थविय णं तक् खणादेव संछण्णपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो सपडाओ असोगवरपायवो अभिसंजायति ११ ईसिं १ तानि च तीर्थस्वामिस्वहस्तदीक्षिरसाधुविरचितानि वा तीर्थकरतीर्थसाधुविरचितानि वा प्रत्येकबुद्धविरचितानिवेति, अत्रादौ ग्रन्थकारो मङ्गलाघभिधानाय गाथामाहेस्यपि २ स्तुतिं विधायेत्यपि 53- ॥ १ ॥ Jan Educational For Private Personel Use Only jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy