SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठी-देवचंद-लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्केश्रीआनन्दविमलसूरिशिष्यप्रवरश्रीविजयविमलविहितविवृतियुतं श्रुतस्थविरदृब्धं तन्दुलवैचारिकप्रकीर्णम् । ऋषभं वृषसंयुक्तं, वीरं वैरनिवारकम् । गौतम गुणसंयुक्तं, सिद्धान्तं सिद्धिदायकम् ॥१॥ प्रणम्य स्वगुरुं भक्त्या, वक्ष्ये व्याख्यां गुरोः शुभाम् । तन्दुलाख्यप्रकीर्णस्य, वैराग्यरसवारिधेः॥२॥ ननु कियन्ति प्रकीर्णकानि कथ्यन्ते, कथं तेषां चोत्पत्तिः ?, उच्यते 'नंदी १ अणुओगदाराई २ देविदत्थओ ३ तंदुलवेयालियं ४ चंदाविज्झय ५ मित्यादीनि श्रीनन्दीसूत्रोक्तानि कालिकोत्कालिकभेदभिन्नानि चतुरशीतिसहस्रसंख्यानि प्रकीर्णकान्यभवन् श्रीऋषभस्वामिनः, कथं?, ऋषभस्य चतुरशीतिसहस्रप्रमाणाः श्रमणा आसीरन् , तैरेकैकस्य विरचितत्वात् १, एवं संख्येयानि प्रकीर्णकसहस्राणि आसीरनजितादीनांमध्यमैजिनानां, यस्य यावन्ति भवन्ति तस्य तावन्ति गुरुकमामित्वपि २ प्रकीर्णतन्दुलाल्यस्येत्यपि ३ नामपि जिनानामित्यपि AAKASAKARAAAcन्य Jain Education Intern For Private & Personal Use Only Trainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy