SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ तिपरिणामो ज्ञेय इति ॥३॥ तदभिः सुगन्धकं जातं, तत्र च त्वमानवा अथवा मित्रं-संयोगोत SAROSAROSSACROSSASSACROSS नुस्वारः, कलमलकोष्ठागारे एवंविधे कबन्धे 'दुयादुयंति शीघ्रं शीघ्रं किं वर्चस्कं परिवहसि त्वमिति, अत्र यथायोगं विभतिपरिणामो ज्ञेय इति ॥३३॥ 'तं च कि०' च पुनस्तच्छरीरं 'किर'त्ति सम्भावनायां रूपवत् ब्रजत् राजमार्ग 'ओइन्नति प्राप्तं, तत्र परगन्धैः-पाटलचम्पकादिभिः सुगन्धकं जातं, तत्र च त्वमात्मनो गन्धं 'मन्नतोत्ति जानन् हर्षयसीति ॥३४॥ परगन्धं दर्शयति-'पाड' पाटलचम्पकमल्लिकाऽगुरुकचन्दनतुरुष्कमित्रं वा-अथवा मिश्र-संयोगोत्पन्नं यक्षकर्दमादिकं गं, कस्तूर्यादिकं किं भूतं?-'समोयरंतंति सर्वतो विस्तरत्, एवंविधं परगन्धमात्मनो गन्धमिति 'मन्नतोत्ति जानन् हर्षयसीति ॥ ३५॥ 'सुहवा.' शुभवासैः-सुन्दरचूर्णैः सुरभिगन्धो-सुष्टुगन्धो यत्र तत् शुभवाससुरभिगन्धं वातैः शीतलादिभिः सुखं शुभं वा यत्र तत् वातसुखं, अगुरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगुरुगन्धि, तत् एवंविधं अङ्गं-गात्रं वर्तते 'केसा पहाणसुगंध'त्ति ये च केशाः-कचास्ते स्नानेन-सवनेन सुगन्धा वर्त्तन्ते, अथ कथय त्वं कतरः-कतमस्ते-तव आत्मनो गन्ध इति ? ॥ ३६॥ आत्मगन्धं दर्शयति यथा-'अच्छि०' अक्षिमलो-दूषिकादिः कर्णमलः श्लेष्मा-कण्ठमुखश्लेष्मा 'सिंघाणउ'त्ति नासिकाश्लेष्मा चशब्दादन्योऽपि जिह्वामलगुह्यमलकक्षामलादिः, किंभूतः ?-'पूईओ य'त्ति पूतिको-दुर्गन्धस्तथाऽशुचि-सर्वप्रकारैरशुभं मूत्रपुरीष-प्रस्रावगूथं एषः-अनन्तरोक्तस्ते-तवा|त्मनो गन्धः॥ ३७॥ अथ वैराग्योत्पादनार्थ स्त्रीचरित्रं दर्शयति, यथा जाओ चिय इमाओ इत्थियाओ अणेगेहिं कइवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहोहिं वन्नियाओ ताओऽवि एरिसाओ, तंजहा-पगइविसमाओ १ पियवयणवल्लरीओ २ कइयवपेमगिरितडीओ ३ SUASSACHUSESUARGAS Jain Educat onal For Private & Personal Use Only Jww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy