________________
॥२४॥
अविकीर्णाः कुञ्चिताः-ईयत्कुटिलाः प्रदक्षिणावर्ताश्च मूर्धनि शिरोजाः-केशा येषां ते शाल्मलीबोण्डघननिचितच्छो-18| युगलिकटितमृदुविशदप्रस्तसूक्ष्भलक्षणसुगन्धिसुन्दरभुजमो चकभृङ्गनीलकजलप्रहृष्टभ्रमरगणस्निग्धनिकुरम्बनिचितप्रदक्षिणावर्त्त- स्वरूपं सू. मुशरोजसा, लक्षणनि-स्वस्तिकादीनि व्यञ्जनानि-मपतिल कादीनि गुणा:-क्षान्त्यादय तैरुपपेता-शुकाः लक्षणव्यञ्ज. ४|नगुणोपपेताः, तथा मानोन्मानप्रमाणः प्रतिपूर्णानि सुजातानि-जन्मदोषरहितानि सर्वाण्यङ्गानि-अवयवाः यत्र तदेवं-15 हाविधं सुन्दरं अङ्ख-शरीरं येषां ते तथा, तत्र मान-जलद्रोणप्रमाणता, सा चैवं-जलभृतकुम्ने प्रमातव्ये पुरुषे उपवेशिते ||
यजलं-तोयं निर्गच्छति तद् यदि द्रोणमानं भवति तदा स पुरुषो मानोपपन्न इत्युच्यते, तत्र २५६ पलप्रमाणं द्रोणमा-12 नमिति, उन्मानं-तुलाऽऽरोपितस्यार्द्धभारप्रमाणता, भारमानं यथा-पट्सप्पैर्यवस्त्वेको, गुजैका च यवैत्रिभिः । गुञ्जात्र-181 येण वल्लःस्यात् , गद्याणे ते च षोडश ॥१॥ पलञ्च दश गद्याण तेषां साद्धेशतर्मगं । मणैर्दशभिरेका च, धटिका कथिता बुधैः॥२॥ धटिभिर्दशभिस्ताभिरेको भारः प्रकीर्तितः” इति, प्रमाणं पुनः आत्माङ्गलेन अष्टोत्तरशताङ्गलो|च्छ्रयता, शशिवत् सौम्य आकारः कान्तं-कमनीयं प्रियं-प्रेमावहं दर्शनं च येषां ते तथा, स्वभावत एव शृङ्गार-शृङ्गा-3 दररूपं चारु-प्रधानं रूपं-बेषो येषां ते तथा, 'प्रासादीया' प्रसादाय-मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीयाः-मनः
प्रहृत्तिकारिण इति भावः १ दर्शनीयाः-दर्शनयोग्याः यान् पश्यतश्चक्षुषी न श्रमं गच्छत इत्यर्थः २ अभि-सर्वेषां द्रष्ट्रणां ।। मनःप्रसादानुकूलतया अभिमुखं रूपं येषां ते अभिरूपाः अत्यन्तकमनीया इति भावः ३ अत एव प्रतिरूपाः प्रति विशिष्टं ॥ २४ ॥ असाधारणं रूपं येषां ते प्रातरूपाः, यद्वा प्रतिक्षणं नवं नवमिव रूपं येषां ते प्रतिरूयाः, ते मनुष्याः 'णं' वाक्यालङ्कारे
RANASAMROSA
Jain Education
For Private & Personel Use Only
jainelibrary.org