________________
FASHRASEASEASSASSES
सपञ्चवाए, जो नरो निच्चदुक्खिओ?। सुट्टयरं तेण कायद्यो, धम्मो य जिणदेसिओ॥१५॥ (४६) नंदमाणो चरे धम्म, वरं मे लट्ठतरं भवे । अनंदमाणोऽवि चरे, मा मे पावतरं भवे ॥१६॥(४७)नवि जाई कुलं वावि, विजा वाऽवि सुसिक्खिया। तारे नरं व नारिं वा, सत्वं पुन्नेहि वड्डई ॥१७॥ (४८) पुन्नेहिं हीयमाणेहिं, पुरिसागारोऽवि हायई । पुन्नेहिं वह्रमाणेहिं, पुरिसगारोऽवि वडई॥ १८॥ (४९) | "दसग' दशकस्य-दशवर्षप्रमाणस्य जीवस्य 'उवक्खेवो' त्ति वालोत्पाटनं मुण्डनमिति लोकोक्तिः, उपलक्षणत्वादन्यदपि प्रथमावस्थाभवो महोत्सव विशेषो ज्ञेय इति १, विंशतिवर्षको-द्वितीयावस्थावर्ती विद्यां गृह्णातीति २, त्रिंशतकस्य भोगा भवन्ति ३ चत्वारिंशत्कस्य विज्ञानं भवति ४ ॥११॥ 'पन्ना' पञ्चाशत्कस्य जीवस्य 'चक्खु'त्ति चक्षुर्बलं । हीयते ५, षष्टिकस्य बाहुबलं हीयते ६, सप्ततिकस्य भोगा हीयन्ते ७, अशीतिकस्य विज्ञानं हीयते ८ ॥१२॥ 'नउइ. नवतिकस्य शरीरं नमति-चक्रं भवतीत्यर्थः ९, वर्षशते सति जीवितं त्यजति जीवः१०॥'कित्तिउऽत्थ' अत्र-शतवर्षे जीवानां : सुखभागः कीर्तितो-निरूपितोऽस्तीति, चशब्दोऽप्यर्थे दुःखभागोऽपि कीर्तितोऽस्तीति, यद्वा अत्र 'कित्तिओत्ति कियान सुखभागो वर्तते कियान् दुःखभागो वर्त्तते ॥ १३ ॥ अथ शतवर्षायुष्कस्य जीवस्यान्यस्यापि उपदेशं ददातीति 'जो वास' यो जीवो वर्षशतं जीवति प्राणान् धारयतीत्यर्थः, च पुनः सुखी भोगान् भुंक्ते तस्यापि जीवस्य सेवितुं-सदा कर्तु श्रेयो-मङ्गलं धर्मो-दुर्गतिपतज्जीवाधारः जिनदेशितः केवलिना भाषितः॥ १४ ॥ 'किं पुण' किं पुनः सप्रत्यवा-IN ये-सकष्टे आयुषि काले वा सति इति शेषः, यो नरो नित्यदुःखितः-सदा दुःखाकुलो भवेत् ?, तेन दुःखितजीवेन जिनद
Jan Education
For Private
Personale Only
saneiorary.org,