________________
तं. वै. प्र.
॥ १७ ॥
Jain Educatio
यां हापन दशां नर आश्रितः 'विरज्जइ'त्ति प्रवाहेण विरक्तो भवति, केभ्यः ? - काम्यंत इति कामाः - कन्दर्पाभिलाषास्तेभ्यः इन्द्रियेषु श्रवणघ्राणचक्षुर्जिह्वास्पर्शनलक्षणेषु हीयते - हानिं गच्छतीत्यर्थः ॥ ६ ॥ 'सत्तमी ० ' सप्तमी प्रपञ्चा दशा यां दशां आश्रितः 'निच्छु भइ 'त्ति बहिर्निक्षिपति यत्र कुत्रापि बहिर्निस्सारयति चिक्कणं- पिच्छिलं चेपकतुल्यमित्यर्थः 'खेल' श्लेष्माणं च पुनः क्षणं २ - वारं २ 'खासइ'त्ति-खासितं करोतीत्यर्थः ॥ ७ ॥ 'संकुइ०' अष्टमीं दशां प्राप्तो जीवः | सङ्कुचितवलिचर्मा भवति, च पुनः जरया परिणमितो - व्याप्तः स्यात्, नारीणां स्वपरस्त्रीणां अनिष्टो भवति, श्रावस्ती - | रीवास्तव्यजिनदत्तश्राद्धवदिति ॥ ८ ॥ नवमी मुन्मुखी नाम्नी वर्त्तते, यां मुन्मुखीं दशां नरः आश्रितः 'जराघरे' जरागृहे शरीरे विनश्यति सति जीवोऽकामको विषयादिवाञ्छा रहितो वसति ॥ ९ ॥ 'हीण०' हीनस्वरः - लघुध्वनिः | भिन्नस्वरः - स्वभावस्वरादन्यस्वरः दीनः - दीनत्वं गतः विपरीतः - पूर्वावस्थातः विचित्तः विचित्रो वा नानास्वरूपः | दुर्बलः - कृशाङ्गः दुःखितो- रोगादिपीडालक्षव्याप्तः एवंविधो जीवः स्वपिति स्वशरीरे स्वगृहे वा संप्राप्तः, कां ? -दशमीं दशामिति १० ॥ यस्यां यद् भवति तदाह
दसगस्स उवकखेवो वीसइवरिसो उ गिण्हई विजं । भोगा य तीसगस्स य चत्तालीसस्स विन्नाणं ॥ ११॥ (४२) पण्णासगस्स चक्खू हायइ सक्कियस्स बाहुबलं । भोगा य सत्तरिस्स य असीइगस्सा य विन्नाणं ॥ १२ ॥ (४३) नउई नमइ सरीरं वाससए जीवियं चयइ । कित्तिओऽत्थ सुहो भागो दुहो भागो य कित्तिओ ॥ १३॥ (४४) (सूत्रं १२) जो वाससयं जीवह, सुही भोगे पर्भुजइ । तस्सावि सेवि सेओ, धम्मो य जिणदेसिओ । १४ । (४५) किं पुण
tional
For Private & Personal Use Only:
प्रतिदशकं
हानिः
गा. ४४
पुण्यकर्त्त
व्यता गा. ४९
॥ १७ ॥
www.jainelibrary.org