________________
___
चतु शरणे
॥७३॥
परिआवणाइ दुक्खं इहि गरिहामि तं पावं ॥५३॥
दुष्कृतगहीं जं मणवयकाएहिं कयकारिअअणुमईहिं आयरिअं।
गा.४९धम्मविरुद्धमसुद्धं सवं गरिहामि तं पावं ॥ ५४॥
५४ चतुःशरणगमनेन-चतुःशरणाङ्गीकारेण संचितं-राशीकृतं यत्सुचरितं-पुण्यं तेन योऽसौ रोमाञ्चो-रोमोल्लासस्तेनाञ्चितं-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथा कृतानि-इहभवे-मा | ऽन्यभवे च विहितानि यानि दुष्कृतानि-पापकृत्यानि तेषां गाँ-गुरुसमक्षं 'हा दुइ कय'मित्यादिनिन्दा तया योऽसौ|8| अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगर्हातो यः पापापगमो भवति तमात्मनः समभिलषन् एवं वक्ष्यमाणं वदतीत्यर्थः॥४९॥ यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभविक, अन्यस्मिन् भवे भवमन्यभविकं अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवर्त्तनं-कुतीर्थिकदानसन्मानतद्देवार्चनतच्चैत्यकारापणाद्यधिकरणं, अन्यदपि चाधिकरणं भवनारामतटाकादिकारणसधनुःखद्गादिशस्त्रयन्त्रगन्त्रीहलोदूखलशृङ्खलादिविधापनदानादिरूपं यत्कृतमिति शेषः, तथाऽन्यच्च जिनप्रवचने यत्प्रतिकुष्ट-प्रतिषिद्धं दुष्टं तत्पापं गर्हामि-जुगुप्सामीत्यर्थः ॥ ५० ॥ उक्ता सामान्येन दुष्कृतगर्हा, सम्प्रति विशेषेण तामाह-मिथ्यात्वमेव तमः-अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषा जीवेनेति शेषः, 'अहंदादिषु' अर्हत्सिद्धाचार्योपाध्यायादिषु पूजाबहुमानाहेषु 'अवण्णवयणं जति अवर्णवादवचनं-असद्दोषकथनं अवज्ञावचनं वा हीलारूपं यदज्ञानेन-विवेकशून्येन उक्तमिति
Jain Education
a
l
For Private Personal Use Only
.jainelibrary.org