SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ लक्षं स्यात् , प्रकाशके त्वादित्यचन्द्रादावधिकमपि विषयपरिमाणं स्यात्, नात्र विषये नियमः कोऽपि निर्दिष्टोऽस्ति सिद्धान्ते, यतः पुष्करवरद्वीपार्द्ध मानुषोत्तरपर्वतसमीपे कर्कसङ्क्रान्ती मनुष्याः प्रमाणाङ्गलभवैः सातिरेकैरेकविंशतियोजनलक्षैः व्यवस्थितं रविं पश्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति, जघन्यतस्त्वत्यासन्नरजोमलादेरग्रहणादङ्गलसङ्ख्येयभागात् परतः स्थितं वस्तु चक्षुषो विषयः १ श्रोत्रस्य द्वादश योजनान्युत्कृष्टविषयो मेघगर्जितादौ २ घाणरसनस्पर्शनानां तूत्कृष्ट नव योजनानि ३-४-५ जघन्यतस्तु चतुर्णामप्यनुलासङ्ख्येयभागादागतं गन्धादिकं विषयः, मनसस्तु केवलज्ञानस्येव |समस्तमू मूर्तवस्तुविषयत्वेन क्षेत्रतो नास्ति विषयप्रमाणं मनसोऽप्राप्यकारित्वादिति, विषयप्रमाणं चात्र इन्द्रियविचारे |आत्माङ्गलेनैव ज्ञेयमिति, तथा-'अहिअद्विमिंज०'अस्थ्यस्थिमिञ्जकेशश्मश्रुरोमनखतया चिनोतीति, तत्रास्थि-हड्डु अस्थिमिजा-अस्थिमध्यावयवः केशाः-शिरोजाः इमभूणि-कूर्चकेशाः रोमाणि-कक्षादिकेशा इति, से' अथ अनेना-15 थेन-अनेन कारणेन हे गौतम! हे इन्द्रभूते! एवं-पूर्वोक्तं प्रोच्यते-प्रकर्षेण प्रतिपाद्यते जीवस्य गर्भगतस्य सतो नास्ति |उच्चारो यावच्छोणितमिति ॥ पुनगौतमो ज्ञातनन्दनं प्रश्नयतिना जीवे णं भंते! गभगए समाणे पहू मुहेणं कावलियं आहारं आहारित्तए?, गोयमा! नो इणढे समढे, से केणटेणं भंते ! एवं वुचइ ?-गोयमा! जीवे णं गभगए समाणे नो पह मुहेणं कावलियं आहारं आहारित्तए ?, गोयमा! जीवे णं गभगए समाणे सवओ आहारेइ सवओ परिणामेइ सबओ ऊससेइ सबओ नीससेइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभिक्खणं उससेइ अभि० नीससेइ OCTOCOCALCROCOCALCASSADOCTOR Jain Educational For Private Personel Use Only T w .jaineiorary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy