SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ नऊ%A5-A5-%A4%5E अष्टमे मासे तु शरीरमाश्रित्य 'वित्तीकप्पे' त्ति निष्पन्नप्रायो जीवो भवतीति ८॥ अत्राधिकारे इन्द्रभूतिः जनोपकाराय त्रैशलेयं सर्वज्ञं सर्वभूतदयैकरसं प्रश्नयति यथा जीवस्स णं भंते ! गभगयस्स समाणस्स अस्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वा वंतेइ वा पित्तेइ वा सुक्केइ वा सोणिएइ वा?, नो इणढे समढे, से केणतुणं भंते! एवं वुच्चइ जीवस्स णं गभगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा?, गोयमा ! जीवे णं गम्भगए समाणे जं आहारं आहारेइ तं चिणाइ सोइंदियत्ताए १ चक्खुरिंदियत्ताए २ घाणिदियत्ताए ३ जिभिदियत्ताए ४ फासिंदियत्ताए ५ अहिअद्विमिंजकेसमंसुरोमनहत्ताए, से एएणं अटेणं गोयमा ! एवं वुचइ जीवस्स णं गभगयस्स |समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा (सूत्रं ३) | 'जीवस्स णं भंते !' इत्यादि, हे भदन्त ! जीवस्य-जन्तोः 'ण' वाक्यालङ्कारे गर्भगतस्य-गर्भत्वं प्राप्तस्य 'समाणस्स'त्ति |सतः अस्ति-विद्यते वर्तत इत्यर्थः उच्चारो-विष्ठा 'ई' इति उपप्रदर्शने अलङ्कारे पूरणे वा वेति विकल्पार्थे 'प्रश्रवणं' मूत्रं 'खेलो' निष्ठीवनं 'सिंघाणेति नासिकाश्लेष्म 'वंत' वमनं 'पित्तं' मायुः शुक्र-वीर्य शोणितं-रुधिरं 'सुक्के इ वा सोणिए इवा' इति पदद्वयं भगवत्यादिसूत्रे न दृश्यते आगमज्ञैर्विचार्यमिति, 'नो इणढे समढे' नो-नैव 'इणढे'त्ति अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थो-भावः समर्थों-बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात्, गौतमस्वामी प्राह| 'से केणटेणं'ति अथ केन कारणेन इत्यर्थः हे भदन्त ! एवं प्रोच्यते-जीवस्य गर्भगतस्य सतो नास्ति उच्चारो याव Join Education For Private Personal Use Only
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy