________________
रामाहिन्यात
विशेषतो नारीस्वरूपं
सू. १९
४ तेन 'गिण्हणन्ति' कामातुरादिप्रकारेण पुरुषग्रहणं तेन शीतेन कोपाटोपात् माघमासादौ वस्त्रोद्दालनगृहबहिःकर्ष
णादिना उष्णेन-स्वकार्यकारापणेनातपादौ भ्रामयन्ति दुःखेनापत्यादिभरणादिपीडादर्शनेन क्लेशेन-रामाद्वित्र्यादियोगे सति परस्परकलहोत्पादनेन, आदिशब्दादन्यैरप्यनाचारसेवाद्यनर्थोत्पादनैः पुरुषान् पीडयन्तीति ललनाः ७ 'पुरि०' पुरुषान् योगा:-बाह्याः स्ववाक्कायोद्भवव्यापाराः हास्यकरणाङ्गविक्षेपादयः नियोगाः-आन्तराः स्वमनसि भवाः कामविकारादयस्तैोगनियोगैः वशे-स्ववशे स्थापयन्ति-रक्षयन्तीति योषितः, यद्वा पुरुषान् योगनियोगैः-कार्मणवशीकरणादिप्रकारैः स्ववशे स्थापयन्तीति योषितः 'पुरि०' पुरुषान् नानाविधैः भावैः-अभिप्रायविलासादिभिर्वर्णयन्ति कामोद्दीपनगुणान् विस्तारयन्तीति वनिताः ९ 'काई पमत्तभावं.'ति काश्चित् कामिन्यः प्रकर्षेण मत्तभावं-उन्मत्तभावं व्यवहरन्ति-प्रवर्त्तयन्ति पुरुषाणां पातनार्थ 'काई' कौश्चित् प्रकर्षेण जनं नम्रत्वं-प्रणतं कुर्वन्ति, किंभूतं ?-सहविभ्रमेण-सविलासेन वर्तते यत्तत्सविभ्रमं पुरुषाणां पाशबन्धनार्थ 'काई.' 'ससई सासिव ववहरंति'त्ति काश्चित् सशब्दं यथा स्यात्तथा व्यवह-| रन्ति-स्वचेष्टां दर्शयन्तीत्यर्थः, क इव ?-'सासिव' श्वासोच्छासरोगिवत् , पुरुषाणां स्नेहभावोत्पादनार्थ, 'काई' काश्चित् शत्रुवत् प्रवर्त्तयन्ति मारणार्थ मर्मस्थानग्रहणेन, यद्वा स्वभादीनां भयोत्पादनार्थ रिपुवत् प्रवर्त्तयन्ति, 'रोरो इव का.' काश्चित्कामतृष्णातृषिता रोर इव-रङ्क इव रंकपुरुषाणामपि पादयोः पादान् वा प्रणमन्ति-लगन्तीत्यर्थः, 'काई काश्चिदुपनतैः नृत्यप्रकारैरुपनमन्ति सकलाङ्गादिदर्शनार्थ, 'काई कोउ०' काश्चित् कौतुकं-वचननयनादिभावं कृत्वा| १ काश्चित् सेविता लासं प्रणयं स्नेहं व्यवहरन्ति पुरुषाणां पाशबन्धनाथं इत्यपि ।
RAGNARARASI
४
॥५१॥
Jain Education
For Private & Personel Use Only
N
w .jainelibrary.org