SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चतुःशरणे ॥६ ॥ स्वप्नाः८ प्रस्तावना अर्थाधिकाराः१० अर्हच्छरणं SURESSESAKASEAUGUST यामपि मनागप्यक्षुभितत्वाच्च महावीरस्तं 'कुसलाणुबंधि'त्ति कुशलो-मोक्षस्तं अनुबन्धीति-परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा बन्धुरं-मनोज्ञं, जीवानां ऐहिकामुष्मिकसमाधिहेतुत्वात् , किं ?-अधीयते-ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययन-शास्त्रं, कीर्तयिष्यामि-कथयिष्यामीति सम्बन्धः॥४॥ अथ प्रस्तुताध्ययनार्थाधिकारानाह- चउसरणगमण १ दुक्कडगरिहा २ सुकडाणुमोअणा ३ चेव । एस गणो अणवरयं कायवो कुसलहेउत्ति ॥१०॥ _ 'चउसरण'त्ति चतुर्णामर्हत्सिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्दा-गुरुसाक्षिकमा|त्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना-भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, 'चैवेति समुच्चये, एषः-अयं गणः-त्रयाणां समुदायोऽनवरतं-सततं कर्त्तव्यः-अनुसरणीयः कुशलो-मोक्षस्तस्य कारणमयमितिकृत्वा ॥ १०॥ अथ चतुःशरणरूपं प्रथमाधिकारमाह अरिहंत १ सिद्ध २ साहू ३ केवलिकहिओ सुहावहो धम्मो ४।। एए चउरो चउगइहरणा सरणं लहइ धन्नो ॥११॥ 'अरहते'त्यादि, देवेन्द्रकृतां पूजामहन्तीत्यर्हन्तः १ तथा सिध्यन्ति-निष्ठितार्था भवन्तीति सिद्धाः २ तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः ३ तथा दुर्गतौ पतन्तं प्राणिनं धरतीति धर्मः, किंभूतः?-केवलिभिः-ज्ञानिभिः कथितः-प्रतिपादितः केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरास पं प्रथमाधिकारमाह-तत कत्र्तव्यः अनुसरणीयः कुशलातीयोऽधिकारः, 'चैवेति Jain Education For Private & Personel Use Only w.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy