SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ माह, पुनः कथम्भूतो धर्मः?-सुखमावहति-परम्परया चटत्प्रकर्ष प्रापयतीति सुखावहः, अनेन इहलोकेऽपि मिथ्यादृष्टि-12 धर्मस्य भैरवपतनशिरःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह, एतेऽर्हत्सिद्धसाधुधर्मा|श्चत्वारश्चतसृणां गतीनां समाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः॥ ११॥ अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽह अह सो जिणभत्तिभरुत्थरंतरोमंचकंचुअकरालो। पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥१२॥ 'अह सो'त्ति, अथ सः-शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो ?-जिनेषु भक्तिस्तस्या भरः-प्राबल्यं तस्माज्जिनभक्तिभरात् 'उत्थरंत'त्ति अवस्तृणन्-उदयं गच्छन् योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कनुको रोमाञ्चकंचुकस्तेन करालः-अन्तरङ्गशत्रूणां भीषणः, तथा प्रकृष्टो हर्षः प्रहर्षः तस्माद्यत्प्रणतं-प्रणामस्तेन उन्मित्रं-व्याकुलं यथा भवति एवं, यद्वा प्रहर्षवशाद्योऽसौ प्रणयः-आनन्दाश्रुगद्गदस्वरस्तेनोन्मिनं, क्रियाविशेषणमेतत् , ता शिरसि-मस्तके कृताञ्जलिः-कृतकरकुमलः सन् भणति ॥ १२॥ अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाह रागद्दोसारीणं हंता कम्मट्ठगाइ अरिहंता। विसयकसायारीणं अरिहंता हुंतु मे सरणं ॥ १३ ॥ तं.वै.प्र.११८ Jain Educationa l For Private & Personal Use Only Tww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy