________________
Jain Education
कम्मट्ठक्यसिद्धा साहाविअनाणदंसणसमिद्धा । सद्धि सिद्धा ते सिद्धा हुंतु मे सरणं ॥ २४ ॥ तिलोय मत्थयत्था परमपयत्था अचिंतसामत्था । मंगलसिद्धपयत्था सिद्धा सरणं सुहपसत्था ॥ २५ ॥ मूलुक्खयपडिवक्खा अमूढलक्खा सजोगिपच्चक्खा | साहाविअत्तसुक्खा सिद्धा सरणं परममुक्खा ॥ २६ ॥ पडिपिल्लिपडिणी समग्गझाणग्गिदभवबीआ । जोईसरसरणीया सिद्धा सरणं समरणीआ ॥ २७ ॥ पाविअपरमानंदा गुणनिस्संदा विदिन्नभवकंदा | लहुईक रविचंदा सिद्धा सरणं खविअदंदा ।। २८ ।। उवलद्वपरभबंभा दुलहलंभा विमुक्कसंरंभा । भुवणघरधरणखंभा सिद्धा सरणं निरारंभा ।। २९ ।।
'अरिहंत'त्ति अर्हन्तां शरणमर्हच्छरणं तेन पूर्वोक्तेन या मलस्य - कर्मरजसः शुद्धिस्तया लब्धः शुद्धो-निर्मलः सिद्धान् प्रति बहुमानो-भक्तिर्येन स तथा, 'सुविसुद्ध 'ति पाठे तु सुष्ठु - अतिशयेन विशुद्धो-निर्मल इत्यर्थः पुनः किं
For Private & Personal Use Only
ww.jainelibrary.org