________________
१५ वाससया १६ वाससहस्सा १७ वाससयसहस्सा १८ वासकोडीओ १९ वांसकोडाकोडीओ २० जत्थ णं अम्हे बहूई सीलाई वयाई गुणाई वेरमणाई पचक्खाणाई पोसहोववासाई पडिवजिस्सामो पट्टविस्सामो करिस्सामो, ता किमत्थं आउसो! नो एवं चिंतेयत्वं भवइ, अंतरायबहुले खलु अयं जीविए, इमे बहवे वाइयपित्तियासिभियसंनिवाइया विविहा रोगायंका फुसंति जीवियं (सूत्रं १३) | 'पुन्नाई.' इत्यादि गद्यं, खलु निश्चये हे आयुष्मन् ! पुण्यानि-शुभप्रकृतिरूपाणि कृत्यानि-कार्याणि करणीयानि-कर्तुं योग्यानि प्रीतिकराणीति-मित्रादिना सह स्नेहोत्पादकानि वर्णकराणि-एकदिग्व्यापिसाधुवादकराणीत्यर्थः, धनकराणि-सद्रत्नसमृद्धिकराणि कीर्तिकराणि-सर्वदिग्यापिसाधुवादकराणीत्यर्थः, नैव च खलु एवार्थत्वात् हे आयुष्मन् ! एवं-वक्ष्यमाणं चिन्तितव्यं-मनसा विकल्पनीयं 'एस्संती'ति एण्यन्ति-आगमिष्यन्ति खलु निश्चये बह्वः समयाः, 'बहव' इत्यग्रेऽपि योज्यं, सर्वनिकृष्टः कालः समयः १, असवातैः समयैरावलिका, जघन्ययुक्तासययसमयरा. शिमाना इत्यर्थः २, अष्टादशनिमेषैः काष्ठा, काष्ठाद्वयं लवः, लवैः पञ्चदशभिः कला, कलाइयं लेशः, पञ्चदशभिर्लेशै: क्षणः ३, सङ्ख्येया आवलिका आनः एकः उच्छास इत्यर्थः ता एव सङ्ख्येया निश्वासः द्वयोरपि कालः प्राणः ४, सप्तभिः प्राणैः स्तोकः ५ सप्तभिः स्तोकैलवः ६ सप्तसप्तत्या लवैः मुहूर्तः ७ पञ्चदशमुहूत्तैर्दिवसः ८ त्रिंशन्मुहूर्तेरहोरात्रः ९ तैः
पञ्चदशभिः पक्षः १० ताभ्यां द्वाभ्यां मासः ११ मासद्वयन ऋतुः १२ ऋतुत्रयमानमयनं १३ अयनद्वयन संवत्सरः है १४ पञ्चभिस्तैर्युगं १५ विंशत्या युगैर्वर्षशतं १६ तैर्दशभिर्वर्षसहस्र १७ तेषां शतेन वर्षशतसहस्र लक्षमित्यर्थः १८ शतल
तं.वै.प्र.४
Jain Educat
onal
For Private
Personal Use Only
Www.jainelibrary.org