________________
तं. वै. प्र.
॥ १९ ॥
7661
क्षैर्वधैर्वर्षकोटि १९ वर्षकोटिः वर्षकोटिभिः गुण्यते वर्षकोटीकोटिः भवति १०००००००००००००० इति २० ॥ यत्र समयावलिकादौ 'णं' वाक्यालङ्कारे 'अम्हे'त्ति वयं बहूनि - प्रभूतानि शीलानि - समाधानानि व्रतानि - महाव्रतानि 'गुणा' इति गुणान् - विनयादीन्, अत्र 'गुणाद्याः क्लीवे वे' (श्रीसि. अ. ८ पा. १ सू. २४ ) ति क्लीवत्वं, 'वेरमणाई' ति असंय| मादिभ्यो निवर्त्तनानि प्रत्याख्यानानीति - नमस्कारसहित पौरुण्यादीनि पौषधः - पर्वदिनमष्टम्यादि तत्रोपवासा - अभक्तार्थकरणानि पौषधोपवासास्तान् प्रतिपद्यामहे - आचार्यादिपार्श्वेऽङ्गीकरिष्यामः 'पट्टविस्सामो'त्ति प्रस्थापयिष्यामः अङ्गीकरणानन्तरं प्रथमतया कर्त्तुमारप्स्यामः करिष्याम इति-साक्षात्कारेण सततं निष्पादयिष्यामः, 'त'त्ति तावदादौ किमर्थं नैव चिन्तयितव्यं ?, हे आयुष्मन् ! त्वं शृणु यतो भवति अन्तरायबहुलं - विघ्नप्रचुरमिदं खलु निश्चये जीवितं - आयुर्जीवानां, | तथा इमे - प्रत्यक्षा: बहवः वातिका - वातरोगोद्भवाः पैत्तिकाः- पित्तरोगजाः 'सिंभिय'त्ति श्लेष्मभवाः सान्निपातिकाः| सन्निपातजन्याः विविधाः - अनेकप्रकारा रोगा- व्याधयस्ते च ते आतङ्काश्च- कृच्छ्रजीवितकारिणः इति रोगातङ्काः जीवितं | स्पृशंतीति । अथ सर्वान् अपि मनुजान् एते रोगाः स्पृशन्ति न वा ? इति दर्शयन्नाह
आसी य खलु आउसो ! पुत्रिं मणुया ववगयरोगायंका बहुवाससय सहस्सजीविणो, तंजहा - जुयलधम्मिया अरिहन्ता वा चकवट्टी वा बलदेवा वा वासुदेवा वा चारणा विज्जाहरा । ते णं मणुया अणइवरसोमचारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसवंगसुन्दरंगा रतुप्पलपउमकरचरणकोमलंगुलितला नगनगर मगरसागरचकंकघरं कलक्खणंकियतला सुप्पइडियकुम्मचारुचलणा आणुपुत्रिं सुजायपीवरंगुलिया उन्नयतणुतंब -
Jain Education onal
For Private & Personal Use Only
| पुण्यकार्येSनालस्यं सू. १३
॥ १९ ॥
Ixr! w.jainelibrary.org