________________
तं. वै. प्र.
।। ५० ।।
Jain Education
अवि या तासि इत्थियाणं अणेगाणि नामनिरुत्ताणि पुरिसे कामरागपडिबद्धे नाणाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसो अरी अत्थित्ति नारीओ तंजहा - नारीसमा न नराणं अरीओ नारीओ, नाणाविहेहिं कम्मेहिं सिप्पियाईहिं पुरिसे मोहंतित्ति महिलाओ, पुरिसे मत्ते करतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाईहिं रमंतिति रामाओ, पुरिसे अंगाणुराए करंतित्ति अंगणाओ, नाणाविहेसु जुद्धभंडण संगामाडवीस मुहाणगिण्हणसी उन्हदुक्खकिलेसमाईस पुरिसे लालतित्ति ललणाओ, पुरिसे जोगनिओएहिं वसे ठावंतित्ति जोसियाओ, पुरिसे नाणाविहेहिं भावेहिं वण्णंतित्ति वणियाओ, काई पमत्तभावं काई पणयं सविभमं काई ससदं सासि ववहरंति काई सत्तु रोरो इव काई पयएस पणमंति काई उवणएस उवणमंति काई कोउयनमंति काई सुकडक्खनिरिक्खिएहिं सविलासमहुरेहिं उवहसिएहिं उवग्गहिएहिं उवसदेहिं गुरुगदरिसणेहिं भूमिलिहणविलिहणेहिं च आरुहणनत्तणेहिं च बालयउवगृहणेहिं च अंगुलिफोडणथणपीलणकडितडजायणाहिं तज्जणाहिं च अवि याई ताओ पासो व ववसिउं जे पंकुध खुप्पिडं जे मच्चुव मरिडं जे अगणिव | डहिउं जे असिव छिजिउं जे (सूत्रं १९)
'अवि याई' ति पूर्ववत् 'तासि इ० ' तासामुक्तवक्ष्यमाणानां स्त्रीणामधमाधमानां दासीकुरण्डादीनामनेकानि - विविधप्रकाराणि नामनिरुक्तानि - नामपदभञ्जनानि भवंति, 'पुरिसे' इत्यादि यावत् 'नारीउ'त्ति 'नारीओ'त्ति खण्डयति,
For Private & Personal Use Only
विशेषतो नारीस्व
रूपं
सू. १९
॥ ५० ॥
w.jainelibrary.org