SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Jain Education 25 व्याधिः - असाध्य रोगः इह परत्र च तत्कारणत्वात् ८५ 'अविओ०' न विद्यते वियोगः - पुत्रमित्रादिविरहो यत्र सः अवियोगः एवंविधो विप्रलापः - परिदेवनं ८६ 'अरु० ' अरुकू - रोगरहितः उपसर्गः, यद्वाऽर्पत्वाद् वकारलोपे अरूपोरूपरहितः उपसर्गः - उपपातः ८७ 'रद्द' रतिः - कामप्रिया विद्यते अस्येति रतिमान् कन्दर्पोऽयमिति चित्तभ्रमः चित्तभ्रमकारणत्वात् यद्वा रतिमान् - सुखदायी मनोभ्रमो - मनोविकारः ८८ 'सबंग' सर्वाङ्गः - सर्वशरीरव्यापी दाहः ८९ 'अणन्भया वजासणी'ति अनवका - अभ्रकरहिता वज्राशनिः - विद्युत्, यद्वा इयं - स्त्री 'असणी' त्ति अशनिः - विद्युत्, किंभूता ? - अनवका - आकाशरहिता मेघरहिता वा पुनः किंभूता ? -वज्रा वज्रतुल्येत्यर्थः, दारुणविपाक हेतुत्वात्, 'अपसूया वज्जासणी'ति पाठे अप्रसूता - अपत्यजन्मरहिता वज्जेति वर्या-सुन्दराकारा एवंविधा रामा असणीति - अशनिः - विद्युत्, बालानां नरकादौ दारुणदहनहेतुत्वात् 'अप्पसूया वज्जासुणी'ति पाठे तु अप्रसूता - नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा 'सुणी'ति हडुक्किलाशुनीवत् - मण्डलीवत् 'वज्जे' ति वर्ज्या सर्वथा साधुभिर्मोक्षकाङ्क्षिभिः ब्रह्मचारिभिश्च चतुर्थव्रतरक्षाकाङ्क्षिभिः वर्जनीयेत्यर्थः कायवाङ्मनोभिरिति ९० 'असलि०' अजलप्रवाहः 'असलिलप्पलावो'त्ति पाठान्तरं अजलप्लावः - जलं विना रेलिरित्यर्थः ९१ 'समुद्दरउ 'त्ति समु द्रवेगः केनापि धर्त्तुमशक्यत्वात् 'समद्धरउ'ति पाठे तु सम्यक् अर्ध यस्मात् स समर्धः, एवंविधः 'रउ'त्ति वेगः परमस्नेहवतां बान्धवानां परस्परं स्त्रीकलहे सति गृहाद्यर्धकरणहेतुत्वात् भद्रातिभद्राख्यौ श्रेष्ठिपुत्राविव ९२ For Private & Personal Use Only www.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy