________________
तं. वै. प्र. ॥२५॥
उपमारहिता तनुः-शरीरं येषां ते उत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-'जल्लमल'० याति च युगलिकलगति चेति जल्लः पृषोदरादित्वान्निष्पत्तिः स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः स च कलङ्क च-दुष्टतिलकादिकं स्वरूपं मू.
स्वेदश्च-प्रस्वेदः रजश्च-रेणुः दोषः-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेप च-मूत्रविष्ठाधुपलेपरहितं शरीरं येषां ते है जल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रे च निरुपलेपशब्दस्य परनिपातः प्राकृतत्वात्, छायया
शरीरप्रभया उद्योतितमङ्गं-शरीरं अंगं च-प्रत्यङ्गं येषां ते तथा । वज्रऋषभनाराचं संहननं येषां ते वज्रऋषभनाराच|संहननाः, समचतुरस्रं च तत् संस्थानं च समचतुरस्रसंस्थानं तेन संस्थिताः समचतुरस्रसंस्थानसंस्थिताः, अनयोरग्रे व्याख्या करिष्यामीति, षट् धनुःसहस्राणि अवसर्पिणीप्रथमारकापेक्षया ऊर्ध्वमुच्चत्वेन प्रज्ञप्ता इति, धनुःस्वरूपं जम्बूद्वीप-ली प्रज्ञप्तौ यथा-अणंताणं सुहुमपरमाणुपोग्गलसमुदयसमागमेणं वावहारिए परमाणू णिप्फज्जति, तत्थ णो सत्थं संका
मइ, अणंताणं वावहारियपरमाणूणं समुदयसमिइसमागमेणं सा एगा उसण्हसण्हियाति वा अठ्ठ उसण्हसण्हियाउ सा भाएगा सहसण्हिया अट्ठ सहसण्हिया सा एगा उद्धरेणू अट्ट उद्धरेणू सा एगा तसरेणू अठ्ठ तसरेणू सा एगा रहरेणू ४ अट्ठरहरेणूहिं एगे देवकुरुउत्तरकुराणं मणुयाणं वालग्गे अट्ठ देवकुरुउत्तरकुरुवालग्गा से एगे हरिवासरम्मगवासाणं मणु
याणं वालग्गे, एवं रम्मयहेरण्णहेमवएरण्णवयाणं मणुस्साणं पुनविदेहअवरविदेहाणं मणुस्साणं, अठ पुबविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा अढ लिक्खाओ सा एगा जूया अट्ठ जूआओ से एगे जवमज्झे अह जवमझे से एगे अंगुले
॥२५॥ ४ाएतेणं अंगुलपमाणेणं छ अंगुलाई पाओ बारस अंगुलाई वितत्थी चउवीस अंगुलाई रयणी अडयालीसअंगुलाई कुच्छी
हारियपरमाणूण सालसमृदयसमागमेणं वावहारचत्वेन प्रज्ञप्ता इति, धनस्प रिने व्याख्य
Jain Education
l
o cal
For Private & Personel Use Only
M
w
.jainelibrary.org