________________
तं. वै.प्र.
॥४२॥
११२
ACCORRECORREGARCANCE
भत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते ॥१०॥'असुई' अशुचि-सदाऽविशुद्धममेध्यपूर्ण-विष्ठाभूतं कुणिमकलेवरकुडिं- शरीरविशेमांसशरीरहडयोहं 'परिसवंति'त्ति परिस्रवत्-सर्वतो गलत् , आगन्तुकसंस्थापित-मातापित्रोः शोणितपुद्गलैर्निष्पादितं पासुन्दरता नवच्छिद्रं-नवरन्ध्रोपेतमशाश्वतं-अस्थिरं एवंविधं वपुस्त्वं जानोहीति ॥११॥ 'पिच्छसि जुवणित्थीए'त्ति यौवन- |गा. ८५स्त्रियाः-तरुण्याः मुख-तुण्डं त्वं पश्यसि नन्दिषेणशिष्य १ अर्हन्नक २ स्थूलभद्रसतीर्थ्यकश्वत्, किंभूतं ?-सतिलकसपुण्ड्रं सविशेष-कुङ्कमकज्जलादिविशेषसहितं, केन सह ?-रागेण-ताम्बूलादिरागवताऽधरेण-ओष्ठेन सह सकटाक्ष-अर्धवीक्षणसहितं सविकारं-धूचेष्टासहितं, यथा तपस्विनामपि मन्मथविकारजनकं, तरले-चपले काकलोचनवत् अक्षिणी यत्र तत्तरलाक्षि इति ॥१२॥ 'पिच्छ०' एवं त्वं बहिर्मुष्टं-बहिर्भागमठारितं पश्यसि-सरागदृष्ट्याऽवलोकयसि, न पश्यसिअन्धवन्न विलोकयसि 'उज्जति मध्यगतं कलिमलं-अपवित्रं यद्वा न पश्यसि कलिमलस्य-अपवित्रस्य 'उजरं'ति निर्जरणं मोहेन-रतिमोहोदयेन नृत्यन्-भूतावेष्टित इव चेष्टां कुर्वन् 'सीसघडीकंजियं पियसित्ति मस्तकघटीरसमपवित्रं पिबसि-पानं करोषि चुम्बनादिप्रकारेणेति ॥१३॥'सीस' मस्तकोद्भवापवित्ररसं यन्निष्ठीवयसि-थूत्करोषि जुगुप्ससे-कुत्सां 5 करोषीत्यर्थः यच्च त्वं तदेव 'रागरत्तो' विषयासक्तः मूढो-महामोहं गतः अतिमूञ्छितः तीव्रगृद्धिं गतः पिबसि ॥१४॥ 'पूइय०' पूतिकशीर्षकपालं-दुर्गन्धिमस्तककपरं पूतिकनासं-अपवित्रनासिकं पूतिदेहं-दुर्गन्धिगात्रं पूतिकच्छिद्रविवृद्धं
॥४२॥ अपवित्रलघुविवरवृद्धविवरं पूतिकचर्मणा-अशुभाजिनेन पिनद्धं-नियन्त्रितम् ॥ १५॥ "अंजण' अञ्जनगुणसुविशुद्धंतत्राञ्जनं-लोचने कजलं गुणा-नाडकगोफणकराखडिकादयः तैः सुष्टु विशुद्धं-अत्यर्थ शोभायमानं स्नानोद्वर्तनगुणैः।
Jain Education
For Private Personel Use Only
DIw.jainelibrary.org