SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ चतुःशरणे ॥ ५९ ॥ Jain Education भूतेन ? - ' जहकमं वणतिगिच्छत्ति यथाक्रमं क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन 'वण'त्ति द्रव्यभावभेदेन द्विधा व्रणं, तत्र द्रव्यत्रणः - कण्टकभङ्गादिजनितो भावत्रणस्तु अतिचार - शल्यरूपस्तस्य भावव्रणस्य चिकित्सा - प्रतीकारः सैव रूपं यस्य कायोत्सर्गस्य स व्रणचिकित्सारूपस्तेन, कायोत्सर्गेणातिचाराः शोध्यन्ते इति भावो, महन्निर्जराकारणत्वात् तस्य, प्राकू 'नाणाइआ' इत्यत्र ज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं, 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच्च विवक्षया चरणादय इति ॥ ५ ॥ ६ ॥ एवं गाथापश्चके - | ना[ति ] चारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाह गुणधारणरूवेणं पञ्चकखाणेण तव इयारस्स । विरियायारस्स पुणो सहिवि कीरए सोही ॥ ७ ॥ 'गुणधारणे' त्यादि, गुणा-विरत्यादय उत्तरोत्तरा यथा विरतेराश्रवद्वारस्थगनं तत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यान शुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्मात्कर्मविवेकस्तस्मादपूर्वकरणमपूर्वकरणात्केवलज्ञानं ततश्च मोक्षो भवतीति तेषां गुणानां धारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन - 'अणागयमइकंतं' इत्यादिदशविधेन अथवा पञ्च महाव्रत द्वादशश्राद्धव्रतनमस्कारसहितादिदशप्रत्याख्यानरूपसप्तविंशतिविधेन वा तपआचारातिचारस्य - - ' बारसविहंमिवि तवे' इति गाथोक्तस्य शुद्धिः क्रियते इति संटकः, 'विरियायारस्स'त्ति विशेषेण ईरयति - प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्य - तपोवीर्य - गुणवीर्य - चारित्रवीर्य-समाधिवीर्य - आत्मवीर्यभेदभिन्नं पञ्चविधं तस्याचारो वीर्याचारः 'अणिगूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि पूर्वोक्तैः षड्तिरप्यावश्यकैः शुद्धिः क्रियते, अन्यूनाधिका For Private & Personal Use Only आचारपंचकशुद्धिः ५-७ ॥ ५९ ॥ Rww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy