SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चतःशरणे ॥७४॥ ५८ CACAACADCADCALCONGRECES समस्तमपि तत्पापं गर्हामि-अपुनःकरणेनाङ्गीकरोमि-गुरुसन्निधावालोचयामि ॥ ५४॥ उक्तो दुष्कृतगारूपो द्वितीयोऽ सुकृतानु[धिकारः, अधुना सुकृतानुमोदनारूपं तृतीयाधिकारमाह मोदना अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणई । गा. ५५सुकडाणुरायसमुइण्णपुण्णपुलयंकुरकरालो॥५५॥ अरिहंतं अरिहंतेसु जं च सिद्धत्तणं च सिद्धेसु । आयारं आयरिए उवज्झायत्तं उवज्झाए ॥५६॥ साहूण साहुचरिअं देसविरहं च सावयजणाणं । अणुमन्ने सब्वेसिं सम्मत्तं सम्मदिट्ठीणं ॥ ५७॥ अहवा सव्वं चिय वीअरायवयणाणुसारि जं सुकडं । कालत्तएवि तिविहं अणुमोएमो तयं सव्वं ॥५८॥ 'अथेति दुष्कृतगर्हानन्तरं सः-साध्वादिको जीवः, कथम्भूतः?-दुष्कृतगर्हया-दुश्चरित्रनिन्दनेन दलितानि-चूर्णीकृतानि उत्कटानि-प्रबलानि दुष्कृतानि-पापानि येन स तथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं-13/ विधः सन् स्फुटं यथा स्यादेवं भणति, पुनः स किंभूतः?-सुकृतानुरागेण-सुचरितबहुमानेन समुदीर्णाः-संजाताः पुण्य ॥७४॥ बन्धहेतुत्वात् पुण्याः-पवित्रा ये पुलकाङ्कुरा-रोमोद्गमविशेषाः तैः करालो-व्याप्तः कर्मवैरिणं प्रति भीषणो वा ॥५५॥ 4-NCCCCCCCCCASSAGAR Jain Education in For Private & Personal Use Only neby
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy