________________
तं. वै. प्र.
दशदशा: सू. १२ गा. ४१
ARMACROGRAMGARCASALA
धुवा ॥३॥ (३४) चउत्थी उ बला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं, जह भवे निरुवद्दवो ॥४॥ (३५) पंचमी उ दसं पत्तो, आणुपुवीऍ जो नरो। समत्थोऽत्थं विचिंते, कुडंबं चाभिगच्छइ ॥५॥ (३६) छट्ठीओ हायणी नामा, जं नरो दसमस्सिओ। विरजइ उ कामेसुं, इंदिएस य|
हायइ ॥ ६॥ (३७) सत्तमी य पवंचा ओ, जं नरो दसमस्सिओ । निच्छुभइ चिक्कणं खेलं, खासई य दाखणे खणे ॥७॥ (३८) संकुइयवलीचम्मो, संपत्तो अट्ठमीदसं । नारीणं च अणिट्ठो य, जराए परिणा
मिओ॥८॥(३९) नवमी मुम्मुही नाम, जं नरो दसमस्सिओ। जराघरे विणस्संते, जीवो वसइ अका-10 ४/मओ॥९॥ (४०) हीणभिन्नसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ सुयई, संपत्तो
दसमी दसं ॥१०॥(४१) __'आउसो ए.' हे आयुष्मन् ! एवम्-उक्तप्रकारेण जातस्य-उत्पन्नस्य जन्तोः-जीवस्य क्रमेण-अनुक्रमेण दश दशा-दशा४] वस्थाः, दशवर्षप्रमाणा प्रथमा दशा-अवस्था १ दशवर्षप्रमाणा द्वितीया दशाऽवस्था २ इत्येवं दश दशाः, एवं-वक्ष्य-18 है|माणप्रकारेण 'आहिजंतीति आख्यायन्ते-कथ्यन्ते, तद्यथा-'बाला १ किड्डा २' इत्यादिगाथा, बालस्येयमवस्था
धर्मधर्मिणोरभेदात् बाला १, क्रीडाप्रधाना दशा क्रीडा २, मन्दो-विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव समर्थो यस्यां दशायां सा मन्दा ३, यस्यां पुरुषस्य बलं स्यात् सा बलयोगात् बला ४, प्रज्ञा-वाञ्छितार्थसम्पा-15 दनकुटुम्बाभिवृद्धिविषया बुद्धिः तद्योगात् दशा प्रज्ञा ५, हापयति पुरुषस्येन्द्रियाणि मनाक् स्वार्थग्रहणाप्रभूणि करोतीति
Jain Education
i
n
For Private Personel Use Only
jainelibrary.org