SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Education कलेवरे हे जीव ! तव को रागः १ ॥ २७ ॥ 'जह' यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे सम्भावने वा 'वच्चकू - वो'त्ति वर्चस्ककूपो विष्ठाभृतकूपो भवति, किंभूतः ? - 'भिणिभिणी' त्ति शब्द 'भणंत' त्ति भणतां भृशं कथयतां काकानां कलिः - वायसानां सङ्ग्रामो यत्र स भिणभणभणत्काककलिः, कृमिकैः- विष्ठानीलंगुभिः सुलसुलेत्येवंशब्दं करोतीतिसुलुमुलायते, स्रोतोभिश्च - रेलकैः पूतिकं - परमदुर्गन्धं वहति - स्रवतीत्यर्थः विष्ठाकूपः, तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति ||२८|| अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेण नणं खगमुह विकट्टियं विप्पइन्नबाहुलयं । अंतविकद्वियमालं सीसघडीपागडीघोरं ॥ २९ ॥ (११३) |भिणिभिणिभणतसद्दं विसप्पियं सुलुसुलिंतमंसोडं । मिसिमिसिमिसंत किमियं धिविधिविधिविअंतबी| भच्छं ॥ ३० ॥ ( ११४) पागडियपंसुलीयं विगरालं सुक्कसंधिसंघायं । पडियं निच्चेयणयं सरीरमेयारिसं जाण ॥ ३१ ॥ (११५) बच्चाउ असुहतरं नवहिं सोएहिं परिगलंतेहिं । आमगमल्लगरुवे निवेयं वचह सरीरे ।। ३२ ।। ( ११६ ) दो हत्था दो पाया सीसं उच्च॑पियं कबंधंमि । कलमलकोट्ठागारं परिवहसि दुयादुयं वच्चं ॥ ३३ ॥ ( ११७ ) तं च किर रूववतं वचंतं रायमग्गमोइण्णं । परगंधेहिं सुगंधय मन्नतो अप्पणी गंधं ॥ ३४ ॥ | (११८) पाडलचंपयमल्लियअगरुयचन्दणतुरुक्कवामीसं । गंधं समोयरंतं मन्नतो अप्पणी गंधं ॥ ३५॥ (११९ ) सुह| वाससुरहिगंधं वायसुहं अगरुगंधियं अंगं । केसा पहाणसुगंधा कयरो ते अप्पणी गंधो ? ॥३६॥ (१२०) अच्छि - | मलो कन्नमलो खेलो सिंघाणओ य पूओ अ । असुईमुत्तपुरीसो एसो ते अप्पणो गंधो ॥ ३७॥ ( १२१) (सूत्रं १८) For Private & Personal Use Only *%%%%%% www.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy