________________
मखावह भोजनं लक्षनिष्पन्न एवास्वाद इति। बरिसहनारायसंघयणे १ मणयाणं छेवढे ।
संहननसंस्थाने उपदेशश्च सू. १५गा.५४
यथा चक्रर्तिनः एकान्तसुखावहं भोजनं लक्षनिष्पन्नं शुभवर्णरसगन्धस्पर्शयुक्तं आस्वादनीयं अग्निवृद्धिकरं उत्साहवृ|द्धिकरं मन्मथजनकं, इतोऽपि चक्रवर्तिभोजनादिष्टतर एवास्वाद इति । है। आसी य समणाउसो! पुश्विं मणुयाण छविहे संघयणे, तंजहा-वजरिसहनारायसंघयणे १ रिसहनारायसं०
२ नाराय०३ अद्धनारायसं०४ कीलियसं०५ छेवट्ठसंघयणे ६, संपइ खलु आउसो! मणुयाणं छेवढे संघयणे वइ आसी य आउसो ! पुष्विं मणुयाणं छबिहे संठाणे, तंजहा-समचतुरंसे १ नग्गोहपरिमडले २ सादि ३ खुजे ४ वामणे ५ हुंडे ६, संपइ खलु आउसो! मणुयाणं हुंडे संठाणं वइ । (सू० १५) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अणुसमयं परिहायइ ओसप्पिणिकालदोसेणं ॥१॥ (५०) कोहमयमायलोभा उस्सन्नं वडए य मणुयाणं । कूडतुलकूडमाणा तेणऽणुमाणेण सर्वति ॥२॥ (५१) विसमा अज तुलाओ विसमाणि य जणवएसु माणाणि । विसमा रायकुलाइं तेण उ विसमाई वासाइं ॥३॥
(५२) विसमेसु य वासेसुं हुंति असाराई ओसहिबलाई । ओसहिदुब्बल्लेण य आउं परिहायइ नराणं ४॥४॥ (५३) एवं परिहायमाणे लोए चंदुव कालपक्खम्मि । जे धम्मिया मणुस्सा सुजीवियं जीवियं तसिं ॥५॥ (५४)
तथा 'आसी य समणा' आसन हे श्रमण! हे गौतम ! हे आयुष्मन् ! पूर्व मनुजानां षविधानि 'संघयणे'त्ति संहननानि दृढदृढतरादयः शरीरबन्धा इत्यर्थः, तद्यथा-वज्रर्षभनाराचं १ ऋषभनाराचं २ नाराचं ३ अर्द्धनाराचं ४
॥ २७॥
Jain Educatio
n
al
For Private & Personel Use Only
dow.jainelibrary.org