________________
कीलिका ५ सेवाः ६, वज्रादीनां कोऽर्थः?-ऋषभः-अस्थिद्वयस्यावेष्टकः पट्टः १ वज्रमिव वज्र-कीलिका २ नाराचंउभयतो मर्कटबन्धः ३ ततो द्वयोरस्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्ना वेष्टितयोरुपरि तदस्थि
त्रयभेदि कीलिकाकारं वज्राख्यमस्थियन्त्रं तद्वज्रर्षभनाराचं १ कीलिकारहितं ऋषभनाराचं २ पट्टरहितं केवलमर्कटबन्धं & नाराचं ३ यत्रैकपाधै मर्कटबन्धोऽपरपार्थे च कीलिका तदर्धनाराचं ४ यत्रास्थीनि च कीलिकामात्रबद्धानि तत्कीलि
काख्यं ५ यत्र चास्थीनि परस्परपर्यन्तसंस्पर्शरूपसेवामात्रेण व्याप्तानि नित्यं स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत् सेवया ऋतं-व्याप्तं सेवातं ६, सम्प्रति-इदानीं पञ्चमारके खलु-निश्चये हे आयुष्मन् ! मनुजाना सेवा संहननं वर्तते, तत्र श्रीवीरात्सप्तत्यधिकशत १७० वर्षे श्रीस्थूलभद्रे स्वर्ग गते चरमाणि चत्वारि पूर्वाणि आद्यसंस्थानमाद्यसंहननं महाप्राणध्यानं च गतं, तथा श्रीवीरात् ५८४ वर्षे श्रीवले दशमं पूर्व संहननचतुष्कं च गतमिति । तथा आसन हे आयुष्मन् ! पूर्व मनुजानां षविधानि 'संठाणे'त्ति सन्तिष्ठन्ति प्राणिन एभिराकारविशेषैरिति संस्थानानि, तद्यथा-'समचतुरंसे'त्ति समं-नाभेरुपर्यधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच्च तच्चतुरस्रं च-अन्यूनाधिकाश्चतस्रोऽप्यस्रयो यस्य तत्समचतुरस्र, अस्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरमासनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धवामजानुनोरन्तरं वामस्क-12 न्धदक्षिणजानुनोश्चान्तरमिति संस्थानं-आकारः समचतुरस्रसंस्थानं १ न्यग्रोधवत् परिमण्डलं यस्य यथा न्यग्रोध उपरि | सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णमधस्तु न तथा तत् न्यग्रोधपरिमण्डलमुपरिविस्तारबहुलमिति भावः २ आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते ततः सह आदिना-नाभेरधस्तनभागेन यथोक्तप्रमा
Jain Education in
For Private & Personel Use Only
Mainelibrary.org