SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ A तं. वै. प्र. युगलिक स्वरूपं सू १४ AMCNMSACROSAROKSACC- HG 8 णचेष्टाकारिण इत्यर्थः भद्रकाः-सकल तत्क्षेत्रोचितकल्याणभाविनः विनीताः-बृहत्पुरुषविनयकरणशीलाः अल्पेच्छाः मणिकनकादिविषयप्रतिबन्धरहिताः अत एव 'असंनि०' न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा अचण्डा-न तीवकोपाः असिमषिकृषिवाणिज्यविवर्जिताः, तत्र अस्युपलक्षिताः सेवकाः पुरुषाः असयः मष्युपलक्षिता लेखनजीविनः मषयः कृषिरिति कृषिकर्मोपजीविनः, वाणिज्यमिति-वणिग्जनोचितवाणिज्यकलोपजीविनः एते न भवन्ति, तेषां सर्वेषां अहमिन्द्रत्वात् इति, 'विडिमान्तरेषु' कल्पद्रुमशाखान्तरेषु प्रासादाद्याकृतिषु निवसनं-आकालमावासो येषां ते विडिमान्तरनिवासिनः, ईप्सितान-मनोवाञ्छितान् कामान्-शब्दादीन् कामयन्ते इत्येवंशीलाः ईप्सितकामकामिनः गेहाकारेषु-गृहसदृशेषु वृक्षेषु-कल्पद्रुमेषु कृतो-निष्पादितः निलयः-आवासः यैस्ते गेहाकारवृक्षकृतनिलयाः, गृहाकारकल्पवृक्षसूचनेनान्येऽपि सूचिता द्रष्टव्याः, यदुक्तं प्रवचनसारोद्धारवृत्तौ यथा-मत्ताङ्गदाः १ भृताङ्गाः २ त्रुटिताङ्गाः ३ दीपाङ्गाः ४ ज्योतिरङ्गाः ५ चित्राङ्गाः ६ चित्ररसाः ७ मण्यङ्गाः ८ गेहाकाराः ९ अनग्नाः १०, तत्र मत्ताङ्गदानां फलानि विशिष्टानि विशिष्टबलवीर्यकान्तिहेतुविस्रसापरिणतसरससुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपूर्णानि स्फु|टित्वा २ मद्यं मुश्चन्तीति १, भृताङ्गाः यथेह मणिकनकरजतादिमयविचित्रभाजनानि दृश्यन्ते तथैव विनसापरिणतः | स्थालकच्चोलकंसकरकादिभिर्भाजनैरिव फलैरुपशोभमानाः प्रेक्ष्यन्ते २, त्रुटिताङ्गेषु सङ्गतानि सम्यग् यथोक्तरीत्या | सम्बद्धानि त्रुटितानि-आतोद्यानि बहुप्रकाराणि ततविततघनशुषिरकाहलकादीनि ३, दीपाङ्गाः यथेह स्निग्धं प्रज्व| लन्त्यः काञ्चनमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तद्वत् दीपाङ्गाः विस्रसापरिणताः प्रकृष्टोद्योतेन सर्वमुद्यो COCALCHALCASEASES Jain Educate national For Private & Personel Use Only C ww.jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy