________________
तं. वै. प्र.
॥ ५६ ॥
Jain Education I
इज्ज० 'त्ति परत्र द्वितीयः, जीवानां परलोके द्वितीय इत्यर्थः ॥ १३ ॥ 'अमरवर०' अमरवरेषु - महामहर्धिक देवेषु -अनुपमरूपं भोगोपभोगऋद्धयश्च विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण प्रदेशिराज मेघकुमार धन्यानगारानन्दादीनामिव, तत्र भोगाः - गन्धरसस्पर्शाः, यद्वा सकृद् भोज्या अन्नादयः उपभोगाः - शब्दरूपविषयाः यद्वा सकृद् भोगाः पुनः पुनः उपभोगाः ते च वस्त्रपात्रादयः ऋद्धयो- देवदेव्यादिपरिवारभूताः, विज्ञानं - अनेकप्रकाररूपादिकरणं, ज्ञानं मतिश्रुतावधिरूपं, यद्वा देवेषु रूपादयः प्राप्यन्ते, इह च 'विन्नाण'त्ति केवलज्ञानं 'नाणं'ति ज्ञानचतुष्कं त्रिकं द्विकं चेति ॥ १५ ॥ 'देविंद०' देवेन्द्रचक्रवर्त्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवप्रलक्षणानि, यद्वा स्वाम्य १ मात्य २ जनपद ३ दुर्ग ४ बल ५ शस्त्र ६ मित्राणीति ७, इप्सिता भोगाः, एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ १५ ॥ अथात्रोकं निरूपयति
आहारो १ उच्छासो २ संधि ३ सिराओ य ४ रोमकूबाई ५ । पित्तं ६ रुहिरं ७ सुक्कं ८ गणियं गणियप्पहाणेहिं ॥ १६ ॥ (१३७ ) एयं सोउं सरीरस्स वासाणं गणियप्पागडमहत्थं । मुक्खपरमस्स ईहह सम्मत्त - सहस्पत्तस्स ॥ १७ ॥ ( १३८ ) एयं सगडसरीरं जाइजरामरणवेयणाबहुलं । तह घत्तह काउं जे जह मुच्चह सचदुक्खाणं ॥ १८ ॥ (१३९)
इति 'तन्दुलवेयालियं' समाप्तम् ।
For Private & Personal Use Only
धर्ममहिमा
१३३-६
उपसंहारः १३७-९
॥ ५६ ॥
w.jainelibrary.org