________________
चतुःशरणे
॥ ५७ ॥
Jain Educatio
॥ अहं नमः ॥
अथ सावचूर्णिकं श्रीमहावीरहस्तदीक्षितवीरभद्रमुनिवर्यप्रणीतं चतुःशरणप्रकीर्णकम् ।
इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभाव| मङ्गलकारणद्रव्यमङ्गलभूतगजादि १४ स्वमोच्चारयाजसर्वतीर्थ कृद्गुणस्मरणवर्तमानतीर्थाधिपतिश्रीवीरनमस्करणरूपं मङ्गलत्रयमाह - 'सावज्जे'ति, अथवा पडावश्यकयुतस्यैव प्रायश्चतुः शरणप्रतिपत्त्यादियोग्यता स्यादतः प्रथमं पडावश्यकमाहसावज्जजोगविरई १ उक्कित्तण २ गुणवओ अ पडिवत्ती ३ । खलिअस्स निंदणा ४ वणतिगिच्छ ५ गुणधारणा ६ चैव ॥ १ ॥
'सावजे 'त्यादि, सहावद्येन पापेन वर्तन्ते इति सावद्याः सावद्ययोगविरतिः सा सामायिकेन क्रियते इत्यध्याहारः १, क्रियते २ गुणा - ज्ञानदर्शनचारित्राद्याः ते विद्यन्ते येषां ते
Sional
योगा- मनोवाक्कायरूपा व्यापारास्तेषां विरतिः - निवृत्तिः उत्कीर्त्तनं - जिनगुणानामुत्कीर्त्तना, सा चतुर्विंशतिस्तवेन गुणवन्तो- गुरवस्तेषां प्रतिपत्तिः- भक्तिर्गुणवत्प्रतिपत्तिः सा
For Private & Personal Use Only
आवश्य
कार्थाधिकाराःगा. १
॥ ५७ ॥
www.jainelibrary.org