SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चतुः शरणे ॥ ७० ॥ Jain Education पहरिसरोमंचपर्वचकंचुअंचियतणू भणति ॥ ४१ ॥ पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्मं सरणं पवन्नोऽहं ॥ ४२ ॥ पत्तेण अपत्त्रेण य पत्ताणि अ जेण नरसुरसुहाणि । मुकखसुहं पुण पत्तेण नवरि धम्मो स मे सरणं ॥ ४३ ॥ निलिअकलुसकम्मो कयसुहजम्मो खलीकयअहम्मो । पमुहपरिणामरम्मो सरणं मे होउ जिणधम्मो ॥ ४४ ॥ कालत्तएवि न मयं जम्मणजरमरणवाहिसयसमयं । अमयं व बहुमयं जिणमयं च धम्मं पवन्नोऽहं ॥ ४५ ॥ पसमिअकामपमोहं दिट्ठादिट्ठेसु न कलिअविरोहं । सिवसुखफलयममोहं धम्मं सरणं पवन्नोऽहं ॥ ४६ ॥ नरयगइगमणरोहं गुणसंदोहं पवाइनिकखोऽहं । निहणियवम्महजोहं धम्मं सरणं पवन्नोऽहं ॥ ४७ ॥ भासुरसुवन्नसुंदररयणालंकारगारवमहग्धं । For Private & Personal Use Only जिनधर्म स्य शरणं गा. ४१४८ 11:00 11 jainelibrary.org
SR No.600094
Book TitleTandul Vaicharikam
Original Sutra AuthorN/A
AuthorVimal Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1922
Total Pages160
LanguageSanskrit
ClassificationManuscript & agam_tandulvaicharik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy