________________
चतुः शरणे
॥ ७० ॥
Jain Education
पहरिसरोमंचपर्वचकंचुअंचियतणू भणति ॥ ४१ ॥ पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्मं सरणं पवन्नोऽहं ॥ ४२ ॥ पत्तेण अपत्त्रेण य पत्ताणि अ जेण नरसुरसुहाणि । मुकखसुहं पुण पत्तेण नवरि धम्मो स मे सरणं ॥ ४३ ॥ निलिअकलुसकम्मो कयसुहजम्मो खलीकयअहम्मो । पमुहपरिणामरम्मो सरणं मे होउ जिणधम्मो ॥ ४४ ॥ कालत्तएवि न मयं जम्मणजरमरणवाहिसयसमयं । अमयं व बहुमयं जिणमयं च धम्मं पवन्नोऽहं ॥ ४५ ॥ पसमिअकामपमोहं दिट्ठादिट्ठेसु न कलिअविरोहं । सिवसुखफलयममोहं धम्मं सरणं पवन्नोऽहं ॥ ४६ ॥ नरयगइगमणरोहं गुणसंदोहं पवाइनिकखोऽहं । निहणियवम्महजोहं धम्मं सरणं पवन्नोऽहं ॥ ४७ ॥ भासुरसुवन्नसुंदररयणालंकारगारवमहग्धं ।
For Private & Personal Use Only
जिनधर्म
स्य शरणं
गा. ४१४८
11:00 11
jainelibrary.org