Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 3
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala
View full book text
________________
समय ई० सन् १९० के पूर्व है। ___ आचार्य वादिराजने अपने पाश्वनाथचरितमें अनन्तकीर्तिका स्मरण निम्न प्रकार किया है
आत्मनेवाद्वितीयेन जीवसिद्धि निबध्नता ।
अनन्तकोतिना मुक्तिरात्रिमार्गेव लक्ष्यते ॥ न्यायविनिश्चयविवरणके सर्वज्ञसिद्धिप्रकरणमें आचार्य वादिराजने लिखा है
"तच्चेदम्- यो यात्रानुपदेशालिङ्गानन्धयव्यतिरेकाविसंवादिवचनोपक्रमः स तत्साक्षात्कारी, यथा सुरभिचन्दनगन्धादौ अस्मदादिः, तथाविधवचनोपक्रमश्च कश्चित् ग्रहनक्षन्नादिगतिविकल्पे मन्त्रतन्त्रादिशक्तिविशेषे च तदागमप्रणेता पुरुष इति ।"
वादिराजको इन पंक्तियोंपर लघुसर्वसिद्धिकी निम्नलिखित पंक्तियोंका प्रभाव स्पष्ट है। साथ ही जिस हेतुका प्रयोग अनन्तकीतिने किया है उसी मूलहेतुका प्रयोग वादिराजने भी। ___"यस्य यजातीयाः पदार्थाः प्रत्यक्षाः तस्यासत्यावरणे तेऽपि प्रत्यक्षाः । यथा घटसमानजातीयभूतलप्रत्यक्षत्वे घटः | प्रत्यक्षाश्च विमत्यधिकरणभावापन्नस्य कस्यचिद्दे शादिविप्रकृष्टत्वेन धर्माकाशकालहिमवन्मदरमकराकरादिसजातीयाः नष्टमुष्टिचिंतालाभालाभजीवितमरणसुखदुःखग्रहनक्षत्रमंत्रौषधिशक्त्यादयो भावास्तदागमप्रणेतुरिति । न तावदयमसिद्धो हेतुः । तथाहि यो यद्विषयानुपदेशालिंगानन्वयव्यतिरेकाविसंवादिवचनानुक्रमकर्ता स तत्साक्षात्कारी यथा अस्मदादिर्यथोक्तजलशैत्यादिविषयवचनरचनानुक्रमकारी तवष्टानष्टमुष्ट्यादिविषयानुपदेशालिंगानन्वयव्यतिरेकाविसंवादिवचनरचनानुकमकर्ता च कश्चिद्विमत्यधिकरणभावापन्नः पुरुष इति ।"
अतएव स्पष्ट है कि वादिराज लधुसर्वज्ञसिखिके कर्ता अनन्तकोतिसे परिचित थे।
श्री पं० नाथूरामजी प्रेमीने अनन्तकोतिके सम्बन्धमें विचार करते हुए लिखा है-"वादिराजने आचार्य जिनसेनके बाद अनन्तकीतिका स्मरण किया है १. जैन सन्देश, शोषांक १, पृष्ठ ३६ । २. पावनापचरित्र, श२४ । ३. न्यायविनिश्चयविवरण, भारतीय ज्ञानपीठ संस्करण, द्वितीय भाम, पृ. २९७ । ४. लघुसर्वसिदि, माणिकचन्द्र ग्रन्थमाळा, पु० १०७ (अन्धका प्रथम पृष्ठ) ।
प्रबुवामार्ग एवं परम्परापोषकाचार्ग : १६५