Book Title: Tirthankar Mahavira aur Unki Acharya Parampara Part 3
Author(s): Nemichandra Shastri
Publisher: Shantisagar Chhani Granthamala
View full book text
________________
पंचकल्याणकोकनदकाननोत्पत्तिसागरं]भवाम्भोधिसमुत्तरणैकसेतुबन्धं सम्यक्त्वरत्नं गोणिगणा[न]नुग्राह्यता, अष्टादशसागरोपमकोटीकोटी धा यावन्नष्टत्वा
यादमत्यामादिस्वभावस्य धर्मस्य भरते धर्मकर्माणि प्रवर्तयन् ति] भगवानिति जाताकूतपरिपाकेत समाधि[
विनिष्यदासन्नमृत्युं वैराग्ययोग्या गा] यनीलयसां प्रहितां गोणेिश्वरेण, तां च शृङ्गारादिरसाभिनयदक्षां हाव-भावविभ्रमविलासवती शान्तरसानन्तरसेव नश्वरस्वभावां विभात्यात्मनोऽनश्वरस्वभावतां चिकीर्षुरादिदेव इत्यं योगमुद्रामुन्मुद्रितवानित्याह' ।"
__ आचार्य भट्टवोसरि आचार्य भट्टयोसरि ज्योतिष और निमित्तशास्त्रके आचार्य हैं । ये दिगम्बराचार्य दामनन्दिके शिष्य थे । इन्होंने स्वयं लिखा है--
जं दामनंदिगरुणोऽमणयं आयाण जाणि (य) मुज्झं ।
तं आयणाणतिलए बोसरिणा भन्नए पय ॥ __ "श्रीमहामनन्दिगुरुसकाशात् यत् मया वोसरिणो आया-आयानां मनाक् गुह्यं परिज्ञातमस्ति तदेतस्मिन् स्वयं विरच्यमानायज्ञानतिलकाभिधानशास्त्रे नतनतं दुस्तरसंसारसागरोतीर्ण सर्वज्ञं वीरजिनं सिद्धं संधं पुलिदिनी च नत्वा प्रकट भव्यत्त इति समुदायार्थ:31" । ___ स्पष्ट है कि भट्टवोसरिने गुरु दामनन्दिके पाससे आयोंका रहस्य प्राप्तकर आय-विषयक सम्पूर्ण शास्त्रोंके साररूपमें यह ग्रन्थ लिखा है। इस ग्रन्थपर स्वयं अन्धकारकी रची हुई संस्कृतटीका भी है । टीका अथवा मूलग्रन्थमें रचयिताने रचनासमयका निर्देश नहीं किया है । ग्रन्थके सन्धि-वाक्योंमें निम्न प्रकार पुरिएका प्राप्त होती है -. ___इति दिगम्बराचार्य-पंडितश्रीदामनन्दि -शिष्यभट्टवोसरिविरचिते सायश्रीटीकायज्ञानतिलके आयस्वरूपप्रकरणं प्रथमम् ।' ___ प्रत्येक सन्धि-वाक्य के पूर्व एक संस्कृत-पद्य आता है । इन पद्योंमें भट्टवोसरिका जीवनपरिचय प्राप्त होता है। प्रथम सन्धिका पद्य निम्न प्रकार है
प्राच्योदीच्यकुले द्विजोच्युत इति ख्यातस्तस्य यः
श्रीनारायणसज्ञयाभवदतः सूनुः कुलीनाग्रणीः । १. अघ्या. तरंगि०, अन्तिम प्रशस्ति, गधभाग । २. आयज्ञानतिलक, पाण्डुलिपि जैन सिद्धान्त भवन, आरा, गाथा २। ३, वही, द्वितीय गाथाको टोका । ४. वही, प्रथम संधि ।
प्रबुवाचार्य एवं परम्परापोषकाचार्य : २४५