Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे ____ अन्वयार्थः--(गामेसु) ग्रामेषु (नयरेसु वा) नगरेषु वा (एए सहे) एतान् शब्दान् एतान् पूर्वोक्तानाक्रोशख्यान् नथा चौरचाटिकादिरूपान शब्दान् (अचायंता) सोटुमशक्नुवन्तः (तत्थ) तत्र-तस्मिन् आक्रोशे सति (मंदा) मन्दा अज्ञालघुप्रकृतयः (विसीयति) विषीदन्ति विमनस्का भवन्ति संयमाद्वा भ्रश्यन्ते (इव) यथा (संगामंमि) संग्रामे रणशिरसि (भीरुया) भीरुकाः विषीदन्ति ॥७॥
टीका--'गामेसु' ग्रामेषु 'नयरेसु वा' नगरेषु वा 'एए सद्दे अवार्यता' एतान् शब्दान् अशक्नुवन्तः एतान् पूर्वोक्तान आक्रोशरूपान् तथा चौरचाटि
शब्दार्थ-'गामेसु-प्रामेषु' ग्रामों मे लयरेलु वा-नगरेषु वा अथवा नगरों में 'एए सद्दे-एतान् शब्दा' इन शब्दों को 'आचार्यता-अशक्नुवन्ता' सहन नहीं कर सकते हुए 'तत्य-तत्र उस आक्रोश वचनों को सुनकर 'मंदा-मन्दाः' मंदमतिक्षाले 'विसीयंति-विषीदन्ति' इस प्रकार विषाद करते हैं-'हच-यथा' जैसे 'संगामंमि-संग्रामे संग्राममें 'भीरुयाभीरुका' भीरु पुरुष विषाद करते हैं ॥७॥ ____ अन्वयार्थ--ग्रामों में अथवा नगरों में पूर्वोक्त आक्रोशरूप शब्दों को तथा 'यह चोर हैं, चोर है' इत्यादि शब्दों को सहन करने में असमर्थ होते हुये सन्दप्रकृति साधु विषाद को प्राप्त होते हैं या संयम से भ्रष्ट हो जाते हैं, जैसे संग्राम के शीर्ष भाग में भीरुजन विषाद को प्राप्त होते हैं ॥७॥ टीकार्थ--ग्रामों में या नगरों में पहले कहे हुये आक्रोश रूप
शहाथ-'गामेसु-ग्रामेषु' गाभमा 'नयरेसु वा-नगरेषु वा' अथवा नगरामा 'एए सद्दे-एतान् शब्दान्' मा शहीने 'अचार्यता-अशन्क्रुवतः' सहन न री शzdi 'तत्य-तत्र' ते मोश क्या अर्थात् ४ वयनाने साजाने मंदा -मन्दाः' म भतिवाणा 'विसीयंति-विषीदन्ति' विघा ४२ छ 'इव-यथा' सी शत 'संगामंमि-संपामे' सयाममा मर्थात् युद्धमा 'भीरुया-भीरुकाः' भी३ ५३५ विषा 3रे छे. ॥७॥ આ સૂત્રાર્થ_આ સાધુ તેના કર્મોથી દુ:ખી છે” ઈત્યાદિ આક્રોશરૂ૫ શબ્દ તથા આ ચાર છે, આ ચાર (ાસૂસ) છે,” ઈત્યાદિ સામાન્ય લેકે દ્વારા ઉચ્ચારાતા શબ્દો સાંભળવાને અસમર્થ એ તે મન્દ પ્રકૃતિ સાધુ વિષાદ અનુભવે છે, અને જેવી રીતે સંગ્રામના ખરાના ભાગમાં સ્થિત કાયર પુરુષ વિવાદ અનુભવે છે અને સમરાંગણ છોડીને ભાગી જાય છે, એ જ પ્રમાણે મદમતિ સાધુ પણ સંયમના માર્ગેથી ભ્રષ્ટ થાય છે. મહા
ટીકાથ–પૂર્વોક્ત આક્રોશ રૂપ શબ્દ તથા “આ ચોર છે, આ જાસૂસ