________________
षट्खंडागम की शास्त्रीय भूमिका
ये ही २२ सूत्र चार प्रकार से प्ररूपित हैं -
१. छिण्णछेअ - इयाणि
२. अछिण्णछेअ - णइयाणि
३. तिक - णइयाणि
१६
४. चउक्कणइयाणि
इस प्रकार सूत्रों की संख्या २२ x ४ = ८८ हो जाती है ।
श्वेताम्बर सम्प्रदाय में सूत्र के मुख्य भेद बावीस हैं । उनके अठासी भेदों की सूचना समवायांग में इस प्रकार दी गई है -
इच्चेयाइं वावीसं सुत्ताइं छिण्णछेअणइआई ससमय-सुत्तपरिवाडीए, इच्चेआई वावीसं सुत्ताइं अछिन्नछेयनइयाई आजीवियसुत्तपरिवाढीए । इच्चेआई वावीसं सुत्ताइं तिक- णइया तेरासियसुत्तपरिवाडीए, इच्चेआई वावीसं सुत्ताइं चउक्कणइयाई ससंमयसुत्तपरिवाढीए | एवमेव सुपव्वावरेणं अट्ठासीदि सुत्ताइं भवतीति मक्खयाई ।
यहां जिन चार नयों की अपेक्षा से बाबीस सूत्रों के अठासी भेद हो जाते हैं, उनका स्पष्टीकरण टीका में इस प्रकार पाया जाता है -
एतानि किल ऋजुकादीनि द्वाविंशतिः सूत्राणि, तान्येव विभागतोऽष्टाशीतिर्भवन्ति। कथम् ? उच्यते - 'इच्चेइयाइं वावीसं सुत्ताइं छिन्नछेयनइयाई ससमयसुत्तपरिवाडीए' त्ति । इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नच्छेदनयो, यथा 'धम्मो मंगलमुक्किहं, इत्यादि श्लोकः सूत्रार्थतः प्रत्येकछेदेन स्थितो न द्वितीयादिश्लोकमपेक्षते, प्रत्येककल्पितपर्यन्त इत्यर्थः। एतान्येव द्वाविंशति: स्वसमयसूत्रपरिपाट्य । सूत्राणि स्थितानि । तथा इत्येतानि द्वाविंशतिः सूत्राणि अच्छिन्नच्छेदनयिकान्याजीविकसूत्रपरिपाठ्येति, अयमर्थ: - इह यो नयः सूत्रमच्छिन्नं छेदे नेच्छति सोऽछिन्नछेदनयो यथा, 'धम्मो मंगलमुक्तिट्ठ' इत्यादि श्लोक एवार्थतो द्वितीयादिश्लोकमपेक्षमाणो द्वितीयादयश्च प्रथममिति अन्योऽन्यसापेक्षा इत्यर्थः । एतानि द्वाविंशतिराजीविक गोशालक प्रवर्तितपाखंडसूत्रपरिपाठ्या । अक्षररचनाविभागस्थितान्यप्यर्थतोऽयोन्यमपेक्ष माणानि भवन्ति । 'इच्चेयाइं' इत्यादिसूत्रम् । तत्र तिकणइयाइं ति नयत्रिकाभिप्रायतश्चिन्त्यन्त इत्यर्थ- स्त्रैराशिकाश्चाजीविका एवोच्यन्ते इति । तथा 'इच्चेयाइं' इत्यादि सूत्रं । तत्र 'चउक्कणइयाई' ति नयचतुष्काभिप्रायतश्रिन्त्यन्त इति भावना, एवभेवेत्यादिसूत्रम् । एवं चतस्रो द्वाविंशतयोऽष्टाशीतिः सूत्राणि भवन्ति ।